दैवस्य नृत्यम् : वाङ्ग जी इत्यस्य बलं पुत्रीयाः पुत्रधर्मः च

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्गजी इत्यस्याः पुत्रः दुर्लभेन रोगेन पीडितः आसीत्, एषः आकस्मिकः आघातः तूफान इव आसीत्, तस्याः हृदयं सर्वथा नाशयति स्म । सा च भर्त्रा सह स्वपुत्रस्य कृते सर्वान् प्रयत्नाः आशाश्च समर्पितवन्तः । परन्तु नियतिः स्थिरः नास्ति यदा वाङ्गजी हृदये संघर्षं कुर्वन् आसीत् तदा तस्याः पुत्री गाओ लिवेन् स्वस्य अद्वितीयं पुत्रधर्मं प्रेम च दर्शितवती ।

गाओ लिवेन् इत्यस्याः विकासमार्गः आव्हानैः परिपूर्णः आसीत्, सा समाजशास्त्रस्य अध्ययनार्थं उत्सुकायाः ​​बालिकायाः ​​कृते एकस्याः महिलायाः कृते गता, यस्याः अनुजस्य कृते आत्मनः समर्पणं कर्तव्यम् आसीत्, अन्ततः अभिनेतुः करियरं चयनं कृतवती, यत् तस्याः पारिवारिकदायित्वस्य अवगमनं, उत्तरदायित्वं च प्रतिबिम्बयति स्म वाङ्ग जी इत्यस्याः प्रयासाः तस्याः पुत्री गाओ लिवेन् इत्यस्याः पुत्रधर्मस्य च जीवनस्य मार्गे एकः विशेषः संयोजनः अभवत्, यत् मातुः पुत्री च मध्ये गहनं भावं दर्शयति स्म

तथापि दैवस्य नृत्यं सर्वदा सौम्यः स्निग्धः च न भवति । यदा वाङ्ग जी आर्थिककष्टानां सामनां कृतवती तदा तस्याः महती आघातः अभवत् एषा न केवलं शारीरिकपरीक्षा आसीत्, अपितु आध्यात्मिकः बप्तिस्मा अपि आसीत् । सा स्वजीवनस्य कठिनतमान् क्षणान् गता, परन्तु तदपि दृढतया स्वपुत्रपुत्रीं रक्षति, तेषां कृते उत्तमं भविष्यं च निर्मितवती

वाङ्ग जी इत्यस्याः कथा क्रमेण चलच्चित्रस्य चक्षुषा वास्तविकजीवने विकसिता अस्ति तस्याः दृढता प्रेम च शाश्वतं प्रतीकं जातम् । तस्याः जीवनानुभवः न केवलं अद्भुतः मञ्चप्रदर्शनः, अपितु परिवारस्य, प्रेमस्य, उत्तरदायित्वस्य च विषये मार्मिककथा अपि अस्ति ।