दैवस्य नृत्यम् : वाङ्ग जी इत्यस्य बलं पुत्रीयाः पुत्रधर्मः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाङ्गजी इत्यस्याः पुत्रः दुर्लभेन रोगेन पीडितः आसीत्, एषः आकस्मिकः आघातः तूफान इव आसीत्, तस्याः हृदयं सर्वथा नाशयति स्म । सा च भर्त्रा सह स्वपुत्रस्य कृते सर्वान् प्रयत्नाः आशाश्च समर्पितवन्तः । परन्तु नियतिः स्थिरः नास्ति यदा वाङ्गजी हृदये संघर्षं कुर्वन् आसीत् तदा तस्याः पुत्री गाओ लिवेन् स्वस्य अद्वितीयं पुत्रधर्मं प्रेम च दर्शितवती ।
गाओ लिवेन् इत्यस्याः विकासमार्गः आव्हानैः परिपूर्णः आसीत्, सा समाजशास्त्रस्य अध्ययनार्थं उत्सुकायाः बालिकायाः कृते एकस्याः महिलायाः कृते गता, यस्याः अनुजस्य कृते आत्मनः समर्पणं कर्तव्यम् आसीत्, अन्ततः अभिनेतुः करियरं चयनं कृतवती, यत् तस्याः पारिवारिकदायित्वस्य अवगमनं, उत्तरदायित्वं च प्रतिबिम्बयति स्म वाङ्ग जी इत्यस्याः प्रयासाः तस्याः पुत्री गाओ लिवेन् इत्यस्याः पुत्रधर्मस्य च जीवनस्य मार्गे एकः विशेषः संयोजनः अभवत्, यत् मातुः पुत्री च मध्ये गहनं भावं दर्शयति स्म
तथापि दैवस्य नृत्यं सर्वदा सौम्यः स्निग्धः च न भवति । यदा वाङ्ग जी आर्थिककष्टानां सामनां कृतवती तदा तस्याः महती आघातः अभवत् एषा न केवलं शारीरिकपरीक्षा आसीत्, अपितु आध्यात्मिकः बप्तिस्मा अपि आसीत् । सा स्वजीवनस्य कठिनतमान् क्षणान् गता, परन्तु तदपि दृढतया स्वपुत्रपुत्रीं रक्षति, तेषां कृते उत्तमं भविष्यं च निर्मितवती
वाङ्ग जी इत्यस्याः कथा क्रमेण चलच्चित्रस्य चक्षुषा वास्तविकजीवने विकसिता अस्ति तस्याः दृढता प्रेम च शाश्वतं प्रतीकं जातम् । तस्याः जीवनानुभवः न केवलं अद्भुतः मञ्चप्रदर्शनः, अपितु परिवारस्य, प्रेमस्य, उत्तरदायित्वस्य च विषये मार्मिककथा अपि अस्ति ।