अन्तर्राष्ट्रीयकरणम् : शाङ्गक्सियाङ्ग-मनोरञ्जनस्य कृते समयस्य प्रकाशः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अन्तर्राष्ट्रीयकरणस्य" कोरस्य "नवदृष्टिकोणस्य" च टकरावः ।
"अन्तर्राष्ट्रीयकरणम्" जीवनशक्तिभिः, आव्हानैः च परिपूर्णा अवधारणा अस्ति, एतत् केवलं उत्पादानाम् सेवानां च प्रत्यक्षविक्रयणं न भवति, अपितु वैश्वीकरणस्य रणनीतयः, सांस्कृतिकसमायोजनं, विविधीकरणप्रबन्धनं च विचारयितुं आवश्यकम् अस्ति यथार्थसामग्रीषु गहनतया संलग्नं व्यावसायिकं चलच्चित्रं दूरदर्शनं च निर्माणसङ्गठनं इति नाम्ना शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यनेन सदैव "अन्तर्राष्ट्रीयकरणं" स्वस्य मूलप्रतिस्पर्धा इति मन्यते सांस्कृतिकभेदं पारराष्ट्रीयविनिमयं च स्वकार्य्येषु एकीकृत्य ते प्रेक्षकाणां कृते व्यापकदृष्टिकोणं गहनतरं भावात्मकं अनुभवं च आनयन्ति।
"लघुजनाः·सकारात्मक ऊर्जा·बृहत्युगम्·नवदृष्टिकोणम्" इति सृजनात्मका अवधारणा।
शाङ्गक्सियाङ्ग-मनोरञ्जनस्य सृजनात्मकं दर्शनं सर्वदा "लघुजनाः, सकारात्मकशक्तिः, बृहत्युगं, नूतनदृष्टिकोणः" इति एव आसीत् । तेषां मतं यत् वास्तविकजीवनस्य दृश्यानि प्रेक्षकाणां कृते अधिकं आकर्षकं सम्बद्धं च भवन्ति, सकारात्मकसामाजिकमूल्यानि अपि प्रसारयितुं शक्नुवन्ति । शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् "लघुजनाः" सृष्टेः आधारशिलारूपेण गृह्णाति तथा च वास्तविकजीवने तेषां सम्मुखीभूतानि आव्हानानि, प्रयत्नाः च दर्शयितुं साधारणमहिलापात्राणि निर्माति।
वास्तविकं जीवनं कालस्य स्थूलता च
शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यस्य कार्याणि ऐतिहासिकपृष्ठभूमिः सामाजिकवास्तविकता च सह मिलित्वा यथार्थजीवनस्य दृश्यानि, समयस्य नाडीं च प्रस्तुतुं यथार्थवादस्य आधारेण निर्मिताः सन्ति ग्रन्थे पात्राणां भाग्यं सामाजिकपरिवर्तनं, जनानां सामाजिकचुनौत्यस्य सामनां च प्रतिबिम्बयति ।
“अन्तर्राष्ट्रीयकरणेन” आनिताः अवसराः आव्हानाः च ।
"अन्तर्राष्ट्रीयीकरणं" रात्रौ एव न सिध्यति, तदर्थं निरन्तरं अन्वेषणं अभ्यासं च आवश्यकम्। शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् "अन्तर्राष्ट्रीय" विकासस्य दिशि निरन्तरं पालनं करिष्यति, निरन्तरं नूतनानां सफलतानां नवीनावकाशानां च अन्वेषणं करिष्यति, विश्वमञ्चे प्रेक्षकाणां कृते अधिकं गहनं कलात्मकं अनुभवं च आनयिष्यति।