अन्तर्राष्ट्रीयकरणम् : डिज्नी कृते चुनौतीः अवसराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अन्तर्राष्ट्रीयकरणम्" एकः महत्त्वपूर्णः अवधारणा अस्ति, या वैश्विकस्तरस्य व्यावसायिकक्रियाकलापं कुर्वन्तः उद्यमाः अथवा संस्थाः निर्दिशन्ति तथा च सीमापारं आदानप्रदानं सहकार्यं च कुर्वन्ति अस्मिन् उत्पादसेवाभ्यः आरभ्य विपणनम्, संसाधनविनियोगः, प्रतिभाप्रशिक्षणम् इत्यादयः पक्षाः सन्ति । व्यावसायिकपरिमाणं विस्तारयितुं, प्रतिस्पर्धां वर्धयितुं, दीर्घकालीनविकासं प्राप्तुं च उद्यमानाम् प्रचारार्थं अन्तर्राष्ट्रीयीकरणं महत्त्वपूर्णं साधनम् अस्ति । अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः व्यापकविपण्यं प्राप्तुं, व्ययस्य न्यूनीकरणं, अधिकानि प्रौद्योगिकीनि संसाधनानि च प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन सांस्कृतिकविनिमयानाम् अन्तरसम्बन्धानां च प्रवर्धनं भवति, अन्ततः वैश्विक-अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्धयति
वैश्विकप्रसिद्धा मनोरञ्जनकम्पनी इति नाम्ना डिज्नी पारम्परिकदूरदर्शनदर्शकानां हानिः, स्ट्रीमिंगसेवानां उदयस्य च आव्हानानां सम्मुखे कर्मचारिणः परिच्छेदं कृत्वा विपण्यपरिवर्तनस्य प्रतिक्रियां दातुं चयनं कृतवान् एतादृशः परिच्छेदः एकः अपि घटना नास्ति, अपितु अन्तर्राष्ट्रीयकम्पनीनां सामान्यकठिनताः अवसराः च प्रतिबिम्बयति ।
अन्तर्राष्ट्रीयकरणस्य सम्मुखे आव्हानाः अवसराः च
प्रथमं, अन्तर्राष्ट्रीयकरणप्रक्रियायां विविधान् आव्हानान् अतितर्तुं प्रचण्डप्रयत्नस्य निवेशस्य च आवश्यकता वर्तते । भाषा барьери, सांस्कृतिकभेदाः, कानूनविनियमाः, विपण्यजोखिमाः च सर्वे प्रमुखाः कारकाः सन्ति ये उद्यमानाम् सफलान्तर्राष्ट्रीयकरणे बाधां जनयन्ति। डिज्नी-संस्थायाः परिच्छेदाः दर्शयन्ति यत् एतानि आव्हानानि सुलभानि न सन्ति ।
द्वितीयं, अन्तर्राष्ट्रीयकरणम् अपि अवसरान् आनयति। अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः व्यापकविपण्यं प्राप्तुं, व्ययस्य न्यूनीकरणं, अधिकानि प्रौद्योगिकीनि संसाधनानि च प्राप्तुं शक्नुवन्ति । यथा, अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां डिज्नी कम्पनी वैश्विकप्रतियोगिभिः सह सहकार्यं कृत्वा अधिकप्रौद्योगिकीम् संसाधनं च प्राप्तुं शक्नोति, तस्मात् तस्याः उत्पादानाम् सेवानां च गुणवत्तायां सुधारः भवति तत्सह अन्तर्राष्ट्रीयीकरणं सांस्कृतिकविनिमयं अपि प्रवर्धयति, वैश्विक अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्धयति ।
अन्तर्राष्ट्रीयकरणस्य भविष्यस्य दिशा
अन्तर्राष्ट्रीयकरणेन आनयितानां आव्हानानां सम्मुखे कम्पनीभिः अधिकानि सक्रियकार्याणि कर्तुं आवश्यकता वर्तते। सर्वप्रथमं कम्पनीभिः सम्पूर्णं अन्तर्राष्ट्रीयकरणरणनीतिं निर्मातुं, विपण्यसंशोधनं कर्तुं, लक्ष्याणि स्पष्टीकर्तुं, स्वपरिस्थित्यानुसारं रणनीतयः समायोजयितुं च आवश्यकम्। द्वितीयं, कम्पनीभिः अन्तर्राष्ट्रीयप्रतिभानां प्रशिक्षणं सुदृढं कर्तुं अन्तर्राष्ट्रीयचिन्तनक्षमतायुक्तानां दलानाम् संवर्धनस्य आवश्यकता वर्तते। अन्ते उद्यमानाम् परिवर्तनशीलविपण्यवातावरणे अनुकूलतां प्राप्तुं निरन्तरं नूतनाः प्रौद्योगिकीः ज्ञानं च ज्ञातुं आवश्यकता वर्तते।
डिज्नी इत्यस्य परिच्छेदाः केवलं सूक्ष्मविश्वः एव सन्ति, येन अन्तर्राष्ट्रीयकम्पनीनां सामान्यकठिनताः अवसराः च प्रतिबिम्बिताः सन्ति । भविष्ये कम्पनीनां आव्हानानां प्रतिक्रियायां, भयंकरप्रतिस्पर्धायुक्ते वैश्विकविपण्ये सफलतां प्राप्तुं अवसरान् ग्रहीतुं च अधिकं सक्रियता आवश्यकी भविष्यति।