स्वयमेव चालयन्ति टैक्सी : टेस्ला इत्यस्य रोबोट् युगम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु स्वायत्तवाहनचालनप्रौद्योगिक्याः विकासः वैज्ञानिकप्रौद्योगिकीसमुदायस्य केन्द्रबिन्दुः अभवत् । एकः नेता इति नाम्ना टेस्ला स्वायत्तवाहनचालनस्य स्वप्नस्य साकारीकरणाय प्रतिबद्धः अस्ति । परन्तु यत् कौतुकं वर्तते तत् अस्ति यत् टेस्ला उद्योगस्य यथास्थितिं कथं सम्यक् बाधिष्यति? अस्मिन् वर्षे रोबोटाक्सी सम्मेलनस्य आमन्त्रणपत्रे टेस्ला प्रत्यक्षतया स्वस्य लक्ष्यं उक्तवान् यत् "वयं, रोबोट्" इत्यस्य भविष्यस्य अनावरणं कर्तुं।
एतेन एलोन् मस्कस्य स्वप्नस्य स्मरणं भवति । मूल "स्वचालितकाराः" आरभ्य अद्यतन "रोबोट्" यावत् सः सर्वदा स्वविचारानाम् अनुसरणं कृतवान् अस्ति । परन्तु एषः परिवर्तनः केवलं प्रौद्योगिकी-सफलता एव नास्ति । समाजस्य संस्कृतिस्य च गहनं चिन्तनं अपि प्रतिनिधियति ।
टेस्ला इत्यस्य प्रक्षेपणार्थं आमन्त्रणपत्रे उक्तं यत्, एतत् आयोजनं "अस्माकं, रोबोट्" इत्यस्य अनावरणं करिष्यति, यत् स्वायत्तवाहनचालनस्य भविष्यं प्रकाशयिष्यति, स्वयमेव चालयितुं टैक्सीयानानां नूतनावकाशान् च आनयिष्यति। परन्तु तत्सह, अनेके प्रश्नाः अपि उत्पन्नाः ।
1. रोबोट् टैक्सी-यानस्य प्रौद्योगिकी-सफलताः सामाजिक-प्रभावः च : १.
- टेस्ला किमर्थं समर्पितं स्वयमेव चालयति टैक्सी प्रक्षेपणं करोति? किं विद्यमानस्य यातायातस्य जामस्य, कार्यक्षमतायाः च विषयाणां समाधानं करिष्यति? एतेन जनानां यात्रायाः मार्गः परिवर्तते वा ?
- "वयं, रोबोट्" केवलं स्वायत्तवाहनचालनं न भवति, मानवसमाजस्य संस्कृतिस्य च भविष्यस्य कल्पनां अपि प्रतिनिधियति।
2. टेस्ला इत्यस्य प्रौद्योगिकी प्रतियोगिनः च : १.
- वेमो इत्यनेन सफलतया जियो-लॉक्ड् राइड-हेलिंग् सेवा आरब्धा, एतत् दृष्टिकोणं टेस्ला इत्यनेन चिरकालात् अवहेलितम् । परन्तु टेस्ला इत्यस्य पत्रकारसम्मेलनेन जनाः चिन्तयितुं न शक्नुवन्ति यत्, किं टेस्ला इत्यस्य मनः परिवर्तयिष्यति? किं ते नूतनान् प्रौद्योगिकीमार्गान् प्रयतन्ते, प्रतियोगिभिः सह नूतनसहकार्यं च आरभेत?
3. स्वायत्तवाहनचालनस्य भविष्यम् : अवसराः आव्हानानि च : १.
- टेस्ला इत्यस्य “रोबोट्” स्वयमेव चालन-उद्योगं कथं परिवर्तयिष्यन्ति ? किं तत् यथार्थतया चालकरहितं वाहनचालनं प्राप्तुं शक्नोति ? एतेन समाजे समग्ररूपेण अर्थव्यवस्थायां च किं प्रभावः भविष्यति ?
सर्वेषु सर्वेषु टेस्ला इत्यस्य “we, robots” इति सम्मेलनं स्वायत्तवाहनचालनस्य क्षेत्रे प्रमुखं सफलता भविष्यति । परन्तु एतस्य भङ्गस्य अर्थः आव्हानाः अवसराः च इति अपि । जनानां जीवनशैल्याः पूर्णतया परिवर्तनं करिष्यति, भविष्यस्य सामाजिकविकासाय च नूतनाः सम्भावनाः आनयिष्यति।