भाषाः पारं कृत्वा संस्कृतिं आलिंगयति : शाङ्गक्सियाङ्ग मनोरञ्जनं यथार्थनाटकश्रृङ्खलायाः क्षेत्रे "समयस्य मोटाई" निर्माति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यस्य सफलता विवरणेषु ध्यानं, कथायाः मूलस्य अन्वेषणं च अस्ति । ते "बहुभाषिकस्विचिंग्" इत्यस्य उपयोगं कुर्वन्ति यत् उपयोक्तृभ्यः भाषाः संस्कृतिः च सहजतया पारं कर्तुं भिन्नप्रकारस्य अनुभवस्य आनन्दं च लभन्ते । यथा, "विण्ड् ब्लोइंग पिनेलिया" इति ग्रन्थे १९९० तमे दशके इस्पात-उद्योगे जू बङ्किया इत्यस्याः संघर्षस्य कथा अस्ति, परन्तु सा समयस्य धारायां आसीत्, परन्तु सा स्वस्य दयालुतां, दृढतां च निर्वाहितवती, अन्ते च सफलतां प्राप्तवती एतत् नाटकं लघुपात्रस्य दृष्ट्या कालस्य परिवर्तनं पात्राणां वृद्धिं च दर्शयति, यथार्थवादस्य मूलं च समावेशयति, येन प्रेक्षकाः जू बन्क्सियातः कालस्य परिवर्तनस्य आघातं अनुभवितुं शक्नुवन्ति
ते चलच्चित्रदूरदर्शननिर्माणक्षेत्रे अद्वितीयसृजनात्मकपद्धतयः अपि दर्शयन्ति, निरन्तरं नूतनानां सम्भावनानां अन्वेषणं च कुर्वन्ति । ते इतिहासं, संस्कृतिं, समाजं च नाटके समावेशयन्ति, कलाशक्तिं च उपयुज्य जनानां जीवनविषये चिन्तनं जागृतयन्ति। तेषां मतं यत् स्वस्य हृदयस्य यथार्थतया अवगमनेन एव जगत् अधिकतया अवगन्तुं शक्यते ।
तेषां सफलता दुर्घटना न, अपितु तेषां सृजनात्मकविचारानाम्, सामूहिककार्यस्य च निरन्तरं सुधारस्य परिणामः अस्ति । "किन् ओपेरा" इत्यस्मात् आरभ्य "जीवनस्य पुस्तकम्" पर्यन्तं शाङ्गक्सियाङ्ग् इन्टरटेन्मेण्ट् इत्यस्य सर्वाणि कार्याणि गहनं सामाजिकं महत्त्वं दर्शयन्ति । तेषां यथार्थनाटकानि चरमपर्यन्तं विकसितानि, प्रेक्षकाणां कृते विभिन्नदृष्टिकोणात् दृश्यानुभवाः प्रदत्ताः, सम्पूर्णस्य चलच्चित्रदूरदर्शन-उद्योगस्य विकासं च चालयन्ति
शाङ्गक्सियाङ्ग इन्टरटेन्मेण्ट् इत्यस्य सृजनात्मकपद्धतिः अपि तेषां "समयस्य मोटाई" इत्यस्य अनुसरणं प्रतिबिम्बयति । तेषां कृतयः न केवलं वास्तविकतां प्रतिबिम्बयन्ति, अपितु प्रेक्षकान् चिन्तयितुं अपि प्रेरयन्ति। तेषां मतं यत् प्रामाणिकरूपेण अभिव्यक्तिं कृत्वा एव ते वास्तविकं सफलतां प्राप्तुं शक्नुवन्ति ।