प्रदोषात् पूर्वं वायुक्षेत्रम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जे-२० युद्धविमानस्य स्थिरप्रदर्शनं "वन्यप्रौद्योगिक्याः" प्रदर्शनम् अस्ति । चीनीयवायुसेनायाः प्रौद्योगिकी-अटङ्कान् निरन्तरं भङ्गयितुं, निरन्तरं उन्नतिं कर्तुं, अन्ते च "अतिक्रमणस्य" स्वप्नस्य साकारीकरणस्य दृढनिश्चयस्य साहसस्य च प्रतीकं भवति जे-१६, जे-१०सी च "अग्रगामिनः" प्रतिनिधिरूपेण चीनस्य विमाननप्रौद्योगिक्याः अभिनवशक्तिं भविष्यविकासस्य सम्भावनाः च प्रदर्शयितुं नूतनं "मिशनं" दत्तं भविष्यति

युद्धविमानानाम् अतिरिक्तं बम्बविमानानाम् "पुनरागमनेन" प्रेक्षकाणां मध्ये उष्णविमर्शाः अपि उत्पन्नाः । एच्-६के बम्ब-विमानं अतीतस्य "प्रतिष्ठितं" प्रतीकम् अस्ति, तस्य "आघातः" "शक्तिः" च पुनः जनानां प्रशंसा भविष्यति । तस्मिन् एव काले एच्-६ एन् इत्यस्य "रहस्यपूर्णः पर्दा" अपि अनावरणं भविष्यति, यस्य अर्थः भवितुम् अर्हति यत् चीनस्य विमानन-उद्योगः क्रमेण "रणनीतिक-वितरणस्य" नूतन-पदे प्रविशति

वायुप्रदर्शनस्य मुख्यविषयः "प्रौद्योगिक्याः इतिहासस्य च" टकरावः अस्ति । एफसी-३१ इत्यस्य नूतना प्रौद्योगिकीप्रगतिः अस्य वायुप्रदर्शनस्य केन्द्रविषयः भविष्यति, तथा च एतत् "भविष्यस्य" "स्वप्नस्य" च प्रतीकं भवति, विश्वस्य ध्यानं च आकर्षयिष्यति "पञ्चम-पीढीयाः विमानस्य" मञ्चे चीनस्य विमानन-उद्योगः स्वस्य सामर्थ्यं दर्शयिष्यति, विश्वस्य समक्षं च घोषयिष्यति यत् चीनस्य विमानन-प्रौद्योगिकी "तारकाणां समुद्रं" प्रति उड्डीयते!

परन्तु प्रौद्योगिक्याः अतिरिक्तं अन्यत् दिशं ध्यानयोग्या अस्ति । नौसैनिकविमाननस्य सहभागिता वायुप्रदर्शनस्य "आश्चर्यजनकः" भागः भविष्यति । j-15 तथा j-11bhg इति एतौ प्रतिष्ठितौ मॉडलौ पुनः एयर शो मञ्चे दृश्यन्ते। ते चीनस्य विमाननस्य "भविष्यस्य" प्रतीकं भवन्ति तथा च "वायुयुद्धक्षेत्रे" चीनस्य विमानन-उद्योगस्य प्रबलस्थानं अपि प्रतिनिधियन्ति ।

सर्वं सर्वं अस्मिन् वर्षे झुहाई एयर शो “प्रौद्योगिक्याः इतिहासस्य च” सिम्फोनी भविष्यति । चीनस्य विमानन-उद्योगस्य शक्तिशालिनः सामर्थ्यं चीनस्य विमानन-प्रौद्योगिक्याः अनन्तसंभावनाः च विश्वस्य समक्षं प्रदर्शयिष्यति |