प्रकरणस्य पृष्ठतः सत्यम् : रक्तं, डीएनए, न्यायस्य च अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
**२०१७ तमे वर्षात् मा क्षियाओआङ्ग् अन्यायस्य, अस्थापनस्य च सामनां कृतवान्, तस्य हत्यारा इति गलत् आरोपः अपि कृतः । **कारागारात् मुक्तस्य अनन्तरं वकिलाः सक्रियरूपेण हस्तक्षेपं कर्तुं आरब्धवन्तः, सत्यस्य कृते धर्मयुद्धं च आरब्धवन्तः । ते मूलनिर्णये गम्भीरदोषाः, प्रकरणे पर्याप्तसाक्ष्यस्य अन्वेषणस्य च अभावः इति आरोपयन्ति।
मुकदमानां क्रमेण प्रमाणशृङ्खला क्रमेण व्यवस्थिता आसीत् । २०२३ तमे वर्षे काओ यिंग्, तियान लिङ्किङ्ग् इति वकिलद्वयं पुनः शिकायतया आवेदनस्य मसौदां कृत्वा शान्क्सी-प्रान्तीयजनअभियोजकालये प्रति-अपील-आवेदनं प्रदत्तवन्तौ तेषां मतं यत् अस्मिन् प्रकरणे प्रमुखाः दोषाः आसन्, यथा भ्रामकाः रक्तदागाः, डीएनए-विश्लेषणस्य परिणामाः च ।
प्रकरणस्य सत्यं किम् ? वकिलैः धारिता रक्षायाः प्रमाणसंग्रहणस्य च प्रक्रिया प्रकरणस्य विषये सत्यस्य प्रकाशनस्य द्वारं उद्घाटयति । ते आशां कुर्वन्ति यत् डीएनए-परिचय-प्रौद्योगिक्याः उपयोगेन रहस्यस्य समाधानं कर्तुं साहाय्यं करिष्यन्ति, अन्ते च वास्तविकं हत्यारं अन्वेष्टुं शक्नुवन्ति।
-
रक्तदागः डीएनए च : द्वे सूचौ सत्यं दर्शयन्तिमा क्षियाओआङ्गस्य एमएन रक्तप्रकारस्य परीक्षणप्रतिवेदने ज्ञातं यत् सः अपराधस्थले रक्तस्य दागस्य सङ्गतिं न करोति। परन्तु घटनास्थले रक्तविश्लेषणस्य परिणामाः प्रकरणस्य प्रामाणिकतायाः अपेक्षया महत्त्वपूर्णतया भिन्नाः आसन् । २०१९ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के बीजिंग-युन्झी-विज्ञान-प्रौद्योगिकी-केन्द्रेण प्रकरणस्य विषये "न्यायिक-चिकित्सा-दस्तावेज-समीक्षा-मतम्" जारीकृतम् अस्य निष्कर्षेण ज्ञातं यत् यदि शान्क्सी-प्रान्तीय-रक्त-केन्द्रात् मा क्षियाओङ्ग्-इत्यस्य रक्त-प्रकारस्य परीक्षण-रिपोर्ट् सम्यक् अस्ति तर्हि मा क्षियाओङ्ग्-इत्यस्याः घटनास्थले रक्तदागेन सह किमपि सम्बन्धः नास्ति।
-
वास्तविकहन्तारस्य अन्वेषणम् : प्रमाणसञ्चयःवकिलाः सक्रियरूपेण प्रमाणानि संग्रहयन्ति, रहस्यस्य समाधानार्थं सहायतार्थं डीएनए परीक्षणप्रौद्योगिक्याः उपयोगं कर्तुं प्रयतन्ते च। ते डीएनए विश्लेषणप्रौद्योगिक्याः माध्यमेन वास्तविकं हत्यारं अन्वेष्टुं आशां कुर्वन्ति।
-
न्यायस्य अन्वेषणम् : सत्यस्य अन्तिमप्रस्तुतिः
प्रकरणस्य सत्यं किम् ? वकिलाः मन्यन्ते यत् अन्ते सत्यं उद्भवति। परिश्रमस्य, दृढतायाः च माध्यमेन ते मृतस्य शेन् ज़ुएयन् इत्यस्य परिवारस्य च कृते उचितं व्याख्यानं दातुं आशां कुर्वन्ति, अन्ते च सत्येन सह न्यायपूर्णं परीक्षणं प्राप्नुयुः।