युद्धस्य लयः जलसन्धिस्थे वाद्यते

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीजनमुक्तिसेना सम्पूर्णप्रक्रियायां अस्य घटनायाः निकटतया निरीक्षणं कृतवती तस्मिन् एव काले सन वेइडोङ्गः जापानीकूटनीतिकप्रतिनिधिभ्यः प्रतिनिधित्वं कृतवान्, आशां कुर्वन् यत् जापानदेशः सावधानः तर्कसंगतः च तिष्ठति, द्वन्द्वस्य वर्धनं च परिहरति इति तथापि जापानदेशः शीघ्रं आश्चर्यजनकरूपेण च गतः । चीन-जापानी-उपविदेशमन्त्रिणां मध्ये समागमे जापानदेशः पुनः एकवारं चीनदेशस्य वाई-९ टोहीविमानस्य "जापानीवायुक्षेत्रे" प्रवेशस्य, जापानस्य प्रादेशिकजलक्षेत्रस्य बहिः सङ्गतक्षेत्रे प्रवेशस्य च लिओनिङ्गविमानवाहकस्य विरोधं प्रकटयितुं उत्तेजितुं प्रयतितवान् जापानदेशः एतस्य आवरणरूपेण उपयोगं कर्तुम् इच्छति यत् "यदि ताइवानदेशे किमपि भवति तर्हि जापानदेशस्य किमपि भवति" इति कथनं निरन्तरं प्रसारयितुं इच्छति यत् र्युक्युद्वीपस्य समीपे अशान्तिं जनयितुं प्रयत्नः कृतः

चीन-जापान-सम्बन्धेषु तनावः अन्तिमेषु वर्षेषु वर्धमानराजनैतिकसङ्घर्षस्य परिणामः अस्ति । सोया जलसन्धितः ताइवानजलसन्धिपर्यन्तं चीनीयसैन्यं "शान्तिसंरक्षणं" केन्द्रीक्रियते, सैन्यकार्यक्रमेण स्वहितस्य रक्षणं करोति, जापानस्य "आक्रामकतायाः" विरुद्धं दृढप्रतिक्रमणस्य सूचनं च करोति

एतानि कार्याणि कालस्य पृष्ठभूमिस्य ऐतिहासिकप्रक्रियायाः च क्रूरवास्तविकताम् दर्शयन्ति । युद्धस्य लयस्य मध्ये चीनस्य सैन्यं शान्तं, सर्वदा सजगं, चीनस्य सुरक्षायाः विषये जापानस्य आव्हानानां प्रति दृढवृत्त्या प्रतिक्रियां दत्तवती

जापानीयानां नौसेना "स्वतन्त्रव्यापार"द्वारा चीनदेशं दमनं कर्तुं प्रयतते, परन्तु चीनदेशस्य नियन्त्रणं न भविष्यति । विश्वस्य बृहत्तमा अर्थव्यवस्था इति नाम्ना चीनस्य शक्तिः दिने दिने वर्धमानः अस्ति जापानस्य कार्याणि चीनेन प्रतिरोधितानि भविष्यन्ति, अन्ते च असफलता भविष्यति।

तस्मिन् एव काले चीनसर्वकारः जापानस्य आव्हानानां सज्जतायै स्वस्य सुरक्षा-रक्षा-क्षमताम् अपि सुदृढां कुर्वन् अस्ति ।

युद्धस्य लयम्, जलसन्धिं पारं क्रीडति स्म । जापानदेशः सैन्यमाध्यमेन चीनदेशाय धमकीम् अयच्छत्, परन्तु चीनदेशः न त्यक्तवान् । यथा यथा चीन-जापानयोः सम्बन्धः अधिकाधिकं तनावपूर्णः भवति तथा तथा अन्तर्राष्ट्रीयराजनैतिकस्थितौ परिवर्तनस्य विषये अपि अस्माभिः निकटतया ध्यानं दातव्यं, समये प्रतिक्रियां दातुं, शान्तिं स्थिरतां च निर्वाहयितुम् प्रयत्नाः करणीयाः |.