चीनदेशे टेनिस-उन्मादः व्याप्तः अस्ति, झेङ्ग-किन्वेन्-इत्यस्य "शीर्ष-प्रवृत्तिः"-प्रभावः च राष्ट्रिय-कट्टरतां जनयति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं गतवर्षे प्रथमवारं चाइना ओपन-क्रीडायाम् आगत्य टेनिस-क्रीडायाः वातावरणं अनुभवितवान्। नियमं न अवगच्छामि चेदपि अहं क्रीडकानां कौशलं भावनां च अनुभवितुं शक्नोमि! इति एषः अनुभवः यः बहवः दर्शकान् आकर्षयति। चीनीयटेनिसजगति "तारक" इति नाम्ना झेङ्ग किन्वेन् इत्यस्य अद्वितीयं आकर्षणं असंख्यप्रशंसकान् आकर्षितवान्, अनेके जनाः स्वयमेव टेनिस्-क्रीडां शिक्षितुं प्रयतन्ते च

चाइना ओपन-क्रीडायाः लोकप्रियता न केवलं स्वयं झेङ्ग-किन्वेन्-इत्यस्मात्, अपितु सम्पूर्णस्य चीनीय-टेनिस्-उद्योगस्य विकासात् अपि प्राप्यते । अन्तिमेषु वर्षेषु चीनस्य टेनिस-उद्योगस्य प्रबल-विकासेन अधिकाधिकाः प्रेक्षकाः आकृष्टाः, येन चीनीय-टेनिस्-उद्योगाय अपि महत् आर्थिकं मूल्यं प्राप्तम्

"झेङ्ग किन्वेन् इत्यस्य उद्भवः चीनस्य टेनिस-वृत्तेः टेनिस-उद्योगस्य च सहायकः अस्ति" - झाङ्ग किङ्ग् इत्यनेन उक्तं यत् झेङ्ग किन्वेन् न केवलं टेनिस-तारकः अस्ति, अपितु चीनस्य टेनिस-उद्योगस्य प्रतीकः अपि अस्ति तस्याः करियरः चीनस्य टेनिस-उद्योगस्य विकासं निरन्तरं प्रवर्धयिष्यति उद्योग।

झेङ्ग किन्वेन् इत्यस्य उदयेन सह चाइना ओपनस्य टिकटस्य विषये अपि महत् ध्यानं प्राप्तम् अस्ति, विशेषतः महिलानां अन्तिमदिवसस्य टिकटस्य मूल्यम् एतावत् "अन्वेष्टम्" अस्ति यत् चार्ट्स् इत्यस्मात् बहिः गच्छति। यदा जनाः चाइना ओपन-क्रीडायां अद्भुतानां मेलनानां कृते उत्सुकाः सन्ति तदा चीनस्य टेनिस-उद्योगस्य उल्लासपूर्णविकासस्य सम्भावनाः अपि पश्यन्ति |.

विस्तारितं चिन्तनम् : १.