स्वप्नेषु रक्तवस्त्राणि, परन्तु वास्तविकतायां डुबन्तः: एमी समूहस्य आख्यायिका सत्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एमी समूहस्य उदयः भव्यः स्वप्नः इव अस्ति अस्य भव्यः मञ्चः देशस्य सर्वेभ्यः सौन्दर्य-उद्योगस्य, चिकित्सा-सौन्दर्यस्य, भोजनस्य, सौन्दर्य-प्रशिक्षणस्य, डिजिटल-प्रौद्योगिक्याः च एकीकरणम् अस्ति । ८,००० तः अधिकेभ्यः भौतिकसौन्दर्यसलोनेभ्यः आरभ्य १०,००० तः अधिकेभ्यः दैनिकरासायनिककाउण्टरेभ्यः यावत् ली जिन्फेङ्गः स्वस्य "जादू" इत्यस्य उपयोगेन एमी-समूहस्य विशालसाम्राज्यस्य निर्माणं कृतवान्, अस्मिन् विलक्षणमञ्चे सम्मिलितुं असंख्यजनानाम् आकर्षणं कृतवान् अस्मिन् मञ्चे स्वप्नाः धनं च सह-अस्तित्वं भविष्यति इति तेषां मतम् ।
परन्तु वास्तविकता सर्वदा क्रूरं भवति, ली जिन्फेङ्गस्य "जादू" क्रमेण भग्नं दृश्यते । सः वस्तुतः भागधारकाणां वा कानूनीव्यक्तिरूपेण कार्यं कुर्वतां वा कर्मचारिणां माध्यमेन दर्जनशः कम्पनीनां नियन्त्रणं करोति, परन्तु ते एमी-समूहस्य यथार्थं मुखं गोपयन्ति
लुलुओ वित्तीयसेवा तथा हुआजी राजधानी, एतानि नामानि २०२४ तमस्य वर्षस्य मार्चमासस्य १५ दिनाङ्के ली जिन्फेङ्गस्य प्रस्थानेन सह तत्कालीनस्य महान् तरङ्गस्य साक्षिणः अभवन् ते कदाचित् एमी-समूहस्य "कोर-शक्तिः" आसन्, परन्तु अधुना ते गहने समुद्रे डुबन्ति, नियामक-संस्थानां लक्ष्यं च अभवन् । झेन्झी मेइकाङ्ग टेक्नोलॉजी, ली जिन्फेङ्गस्य "शीर्षस्तरीयं डिजाइनं" क्रमेण स्वस्य भूमिकां त्यक्तवती अस्ति, जमेन "केकः" अपि भग्नः अभवत् ।
एमी कार्पोरेशनस्य अन्तिमपरिणामः, तस्य मूलदृष्टिः इव, विरोधाभासैः, विग्रहैः च परिपूर्णः अस्ति । स्वप्नानां यथार्थस्य च टकरावेन एमी-समूहः पौराणिकः उद्यमः अभवत् । परन्तु यथा यथा ली जिन्फेङ्गस्य "जादू" क्रमेण भग्नः अभवत् तथा तथा एमी-समूहस्य भविष्यस्य दिशा नीहारवत् अस्पष्टा अभवत्, येन जनाः तस्य भाग्यस्य विषये अनन्तं चिन्तयन्ति स्म