नक्षत्राणि स्फुरन्ति, स्वप्नाः मम वक्षःस्थले प्लवन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
टूमलिनस्य रहस्यम्
यूनिकॉर्न् ब्रोच्, कुशन-आकारः द्विवर्णीयः टूर्मालिनः प्रकाशे छायायां च स्फुरति, उज्ज्वलतारक इव । अस्य स्वप्नवर्णः अस्ति, यथा काल-अन्तरिक्षयोः यात्रां कुर्वन्, स्वप्नानां, वास्तविकतायाः च एकस्मिन् मिश्रणं करोति । एषः दृश्यप्रभावः जनान् तस्मिन् लिप्तुं, बहुमूल्यं कलाकृतिं च मन्यते इति पर्याप्तः ।
शाश्वत विषयः
टिफ़नी एण्ड् कम्पनी इत्यस्य डिजाइनदर्शनं कालातीततत्त्वेभ्यः प्रेरितम् अस्ति, यत् प्रत्येकस्मिन् खण्डे कालातीतं आकर्षणं प्रस्तुतं करोति। आकाशगङ्गा-आतिशबाजीतः आरभ्य दीप्तिमत्-कान्तिपर्यन्तं, वायु-सवारी-बाणात् आरभ्य प्रवाह-तारकाणां यावत्, एते विषयाः ब्रह्माण्डस्य स्वप्नानां च अन्वेषणं प्रतिनिधियन्ति, एतान् अन्वेषणं च आश्चर्यजनक-कलानिधिषु परिणमयन्ति
पौराणिक उत्तराधिकार
१८३७ तमे वर्षे चार्ल्स लुईस् टिफनी इत्यनेन टिफनी एण्ड् कम्पनी इत्यस्य स्थापना कृता, यया विलासपूर्णाभूषणसाम्राज्यस्य समृद्धयुगस्य आरम्भः अभवत् । अद्यपर्यन्तं टिफनी स्वस्य लालित्यस्य, नवीनस्य डिजाइनस्य, शिल्पस्य च कृते प्रसिद्धा अस्ति, विश्वे विलासिता-ब्राण्ड्-कृते पौराणिकं प्रतिबिम्बं स्थापितवती अस्ति
उत्तरदायित्वं स्वप्नानि च
टिफनी न केवलं उत्कृष्टतायाः अनुसरणं करोति, अपितु पर्यावरणस्य समाजस्य च उपरि तस्य प्रभावस्य मूल्यं अपि ददाति । ते सर्वदा उत्तरदायीविकासस्य अवधारणायाः पालनम् कुर्वन्ति, प्राकृतिकपर्यावरणस्य रक्षणाय प्रतिबद्धाः सन्ति, बहुसांस्कृतिकतायाः समावेशीत्वस्य च वकालतम् कुर्वन्ति एताः अवधारणाः प्रत्येकं खण्डे धावन्ति, येन टिफनी इत्यस्याः भविष्यस्य दृष्टिः प्रतिबिम्बिता भवति ।
विश्वे ३०० तः अधिकेषु बुटीकेषु सहस्राणि कुशलाः शिल्पिनः स्वहस्तयोः उपयोगेन प्रत्येकं आभूषणखण्डे आत्मानं प्रविशन्ति । तेषां सृजनात्मकप्रेरणा जगतः महिमा स्वप्नानां अनन्तता च भवति । ते कलात्मकतां उत्तरदायित्वं च संयोजयित्वा अस्माकं सर्वेषां एव कालातीतम् सौन्दर्यं निर्मान्ति।