अन्तर्राष्ट्रीयव्यापारे “अन्तर्राष्ट्रीय” स्पर्धा : विद्युत्वाहनविपण्ये नवीनाः आव्हानाः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा वैश्विकविद्युत्वाहनविपण्यं प्रफुल्लितं भवति तथा तथा विश्वस्य सर्वकारेण करनीतिभिः अन्यैः साधनैः च प्रतिस्पर्धां कर्तुं, विपण्यभागं प्राप्तुं प्रयत्नार्थं च उपायाः कृताः फ्रान्सस्य वक्तव्यं यूरोपीयसङ्घस्य पूर्वमतदानपरिणामेन सह सङ्गतम् अस्ति तथा च विद्युत्वाहनस्य विपण्यभागाय चीनस्य प्रतिस्पर्धायाः विषये यूरोपस्य सकारात्मकदृष्टिकोणं प्रतिबिम्बयति।

**विश्लेषणम्:** फ्रांसस्य विदेशमन्त्री बैरो इत्यनेन व्याख्यातं यत् यूरोपीयसङ्घस्य शुल्कवर्धनस्य अभिप्रायः चीनविरुद्धं संरक्षणवादीनीतिं स्वीकुर्वितुं न, अपितु समं क्रीडाक्षेत्रं निर्मातुं वर्तते। सः पारस्परिकपरिपाटैः यूरोपदेशः "अधिकं स्वातन्त्र्यं, सुदृढतरं आर्थिकं, सामरिकं च स्वायत्ततां" निर्वाहयितुं शक्नोति इति बोधयति स्म । अस्य अर्थः अस्ति यत् यूरोपीयसङ्घः विद्युत्वाहनविपण्ये स्पर्धायां सक्रियरूपेण भागं गृह्णाति तथा च करनीतिद्वारा चीनीयविद्युत्वाहनानां विपण्यभागं प्रभावितं करिष्यति।

**चुनौत्यः अवसराः च:** फ्रान्सस्य वक्तव्येन विद्युत्वाहनविपण्ये परिवर्तनस्य विषये वैश्विकचिन्ताः अपेक्षाः च उत्पन्नाः।
* प्रवादं: एतेन चीनीयविद्युत्वाहनकम्पनीनां कृते आव्हानानि उत्पद्यन्ते । यूरोपदेशात् शुल्कस्य आरोपणेन चीनस्य विद्युत्वाहननिर्माणव्ययः वर्धते, तस्मात् वैश्विकविपण्ये तस्य प्रतिस्पर्धात्मकतां प्रभावितं कर्तुं शक्नोति। * २.अवसरः: तत्सह चीनीयविद्युत्वाहनकम्पनीभ्यः अपि एतेन नूतनाः अवसराः प्राप्यन्ते । सक्रियरूपेण प्रतिक्रियां दत्त्वा चीनीयकम्पनयः यूरोपस्य विद्युत्वाहनानां माङ्गल्याः लाभं ग्रहीतुं चीनस्य विद्युत्वाहनउद्योगस्य विकासं अधिकं प्रवर्धयितुं च अवसरं प्राप्नुवन्ति।

भविष्यस्य दृष्टिकोणः : १. यथा यथा यूरोपीयदेशानां चीनीयविद्युत्वाहनकम्पनीनां च मध्ये स्पर्धा तीव्रा भवति तथा तथा भविष्यस्य विपण्यसंरचनायाः प्रमुखाः परिवर्तनाः भविष्यन्ति ।
* प्रौद्योगिकी नवीनता : १. चीनीयविद्युत्वाहनकम्पनीनां यूरोपदेशात् आव्हानानां सामना कर्तुं प्रौद्योगिक्यां नवीनतां निरन्तरं कर्तुं आवश्यकता वर्तते तथा च अधिकविपण्यभागाय प्रयत्नः करणीयः। * २.नीतिपरामर्शः : १. उभयपक्षेण सहकार्यं सुदृढं कर्तुं, तकनीकीविनिमयस्य, व्यापारनीतीनां च विषये वार्तालापस्य आवश्यकता वर्तते, येन विजय-विजय-विकासः प्राप्तुं शक्यते |

**निष्कर्षः-**अन्तर्राष्ट्रीयव्यापारः प्रौद्योगिकीविनिमयः च वैश्विक आर्थिकविकासस्य चालकशक्तिः अस्ति। नूतन आर्थिकवृद्धिबिन्दुरूपेण विद्युत्वाहनविपण्यं तीव्रप्रतिस्पर्धायाः असीमितावकाशानां च चरणे अस्ति ।