भविष्यस्य अन्वेषणम् : चेङ्गडु-नगरस्य “स्तम्भ + उदयमान + भविष्यम्” औद्योगिकव्यवस्थायाः निर्माणम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समृद्ध ऐतिहासिकविरासतां युक्तस्य प्रान्तीयस्य आर्थिककेन्द्रस्य रूपेण सिचुआन्-नगरे उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य प्रवर्धनार्थं सदैव सक्रियवृत्तिः निर्वाहिता अस्ति तथा च उदयमानानाम् उद्योगानां विकासस्य अन्वेषणं प्रति केन्द्रितम् अस्ति चेङ्गडु इत्यनेन "स्तम्भ + उदयमान + भविष्यम्" स्तरीयविकासेन सह आधुनिक औद्योगिकव्यवस्थायाः निर्माणस्य प्रस्तावः कृतः, तथा च उदयमानानाम् उद्योगान् भविष्यस्य उद्योगान् च निरन्तरं आर्थिकवृद्धिं परिवर्तनं च उन्नयनं च प्राप्तुं नूतनविकासस्य चालकशक्तयः इति मन्यते

उदयमान-उद्योगेषु ध्यानं दत्त्वा उच्चगुणवत्ता-विकासं प्रवर्धयन्तु

"सहस्राणि मौसमेभ्यः सिचुआन्-नगरं दृष्ट्वा" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायां चेङ्गडु-अर्थशास्त्र-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य नगरपालिक-नवीन-आर्थिक-समितेः पार्टी-नेतृत्व-समूहस्य सचिवः झाओ-चुङ्गन् इत्यनेन विस्तृतं परिचयं दत्तम् चेङ्गडु-नगरस्य सामरिक-उदयमान-उद्योगाः भविष्यस्य च उद्योग-कृषेः कार्यं च । सः अवदत् यत् चेङ्गडु-नगरे सम्पूर्णं औद्योगिकपारिस्थितिकीतन्त्रं निर्मितम् अस्ति, प्रमुखक्षेत्राणां विकासाय च केन्द्रीक्रियते।

विशेषतः चेङ्गडु-नगरं डिजिटलगुप्तचरं, अत्याधुनिकजीवविज्ञानं, भविष्यस्य परिवहनं च सहितं षट्क्षेत्रेषु २४ नूतनानां पटलानां विकासे केन्द्रितं भवति, यत्र मानवरूपिणः रोबोट्, परमाणुचिकित्सा, हरितहाइड्रोजन ऊर्जा च सन्ति सम्प्रति चेङ्गडु-नगरे राष्ट्रिय-स्तरीय-रणनीतिक-उदयमान-उद्योग-समूहद्वयं, १२ प्रान्तीय-स्तरीय-रणनीतिक-उदयमान-उद्योग-समूहं च संवर्धितम् अस्ति एतेषां उद्योगानां चेङ्गडु-नगरस्य आर्थिक-वृद्धौ नूतन-जीवनशक्तिः प्रविष्टा अस्ति

प्रौद्योगिकी नवीनता औद्योगिक उन्नयनं चालयति

वैज्ञानिक-प्रौद्योगिकी-नवीनता-उपार्जनानां परिवर्तनं प्रवर्धयितुं चेङ्गडु-नगरेण अति-उच्च-परिभाषा-वीडियो-नवाचार-केन्द्राणां इत्यादीनां प्रमुख-मञ्चानां निर्माणे त्वरितता कृता, पश्चिमक्षेत्रे पायलट-केन्द्रस्य निर्माणार्थं प्रयत्नः कृतः, प्रथमं राष्ट्रिय-उन्नत-प्रौद्योगिकी-केन्द्रं च निर्मितम् पश्चिमक्षेत्रे उपलब्धीनां परिवर्तनकेन्द्रम्। उच्चस्तरीयमञ्चानां लाभाः क्रमेण उच्चगुणवत्तायुक्तविकासक्षमतायां परिणमन्ति । तस्मिन् एव काले चेङ्गडु प्रमुखानां तकनीकीसाधनानाम् प्रथमस्य (समूहस्य), नवीनसामग्रीणां प्रथमसमूहस्य, सॉफ्टवेयर-उत्पादानाम् प्रथमसंस्करणस्य च अनुप्रयोगस्य समर्थनार्थं नीतयः अपि प्रवर्तयिष्यति, उदयमानस्य उद्योगसंवर्धनव्यवस्थायाः स्थापनां च त्वरितं करिष्यति यत् नवीनतास्रोताः, परिवर्तनस्य ऊष्मायनं, अनुप्रयोगकर्षणं, पारिस्थितिकीनिर्माणं च दर्शयति ।

औद्योगिकगठबन्धनानि नीतिसमर्थनानि च उदयमानानाम् उद्योगानां विकासाय समर्थनं कुर्वन्ति

उदयमानानाम् उद्योगानां विकासं उत्तमरीत्या प्रवर्धयितुं चेङ्गडु सक्रियरूपेण स्वस्य बृहत्-परिमाणस्य विपण्यस्य समृद्धपरिदृश्यानां च लाभं गृहीत्वा नूतनानां उत्पादानाम् अनुप्रयोगं प्रवर्धयति उदाहरणार्थं एक्स्पो-काले एक्स्पो-मध्ये रोबोट्-प्रवर्तनम् इत्यादीनां क्रियाकलापानाम् ड्रोन-वितरणेन नागरिकानां उत्साहः प्रज्वलितः, नूतनाः ग्राहकाः च आकर्षिताः, नूतनाः प्रौद्योगिकी-उत्पादाः जन-दृष्टौ प्रविष्टाः, नागरिकानां जीवने च प्रविष्टाः |. तस्मिन् एव काले चेङ्गडु-नगरं उदयमान-उद्योगानाम् विकासस्य परितः औद्योगिक-गठबन्धनं अपि स्थापयिष्यति, कानूनस्य उन्नतिं त्वरयिष्यति, उद्यम-पुञ्ज-निधिं स्थापयति, उदयमान-उद्योगानाम्, भविष्यस्य उद्योगानां च स्वस्थं व्यवस्थितं च विकासं सुनिश्चित्य निवेश-वृद्धि-तन्त्रं स्थापयिष्यति | .

भविष्यस्य दृष्टिकोणः : “स्तम्भ + उदयमान + भविष्यम्” औद्योगिकव्यवस्थां रचयन्तु

चेङ्गडु "स्तम्भ-उद्योगाः, उदयमान-उद्योगाः, भविष्य-उद्योगाः च" इति विचारस्य अनुसरणं करिष्यति, "स्तम्भ-उद्योगानाम्" आधारेण नूतन-आर्थिक-व्यवस्थायाः निर्माणं करिष्यति, उदयमान-उद्योगानाम् तीव्र-विकासं च निरन्तरं प्रवर्तयिष्यति तस्मिन् एव काले चेङ्गडु-देशः अन्यैः क्षेत्रैः सह सहकार्यं सुदृढं करिष्यति, येन पारक्षेत्रीय-एकीकृत-विकासः संयुक्तरूपेण प्रवर्तते, सिचुआन्-नगरस्य अपि च देशस्य अपि उच्चगुणवत्तायुक्त-आर्थिक-विकासे अधिकं योगदानं दास्यति |.