प्रौद्योगिकी-नवाचारं विकासं च वर्धयितुं ग्वाङ्गझौ-नगरस्य प्रथमः एआइसी-इक्विटी-निवेशकोषः आधिकारिकतया प्रारब्धः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यन्त्रानुवादप्रौद्योगिक्याः कृत्रिमबुद्धेः क्षेत्रे महतीः सफलताः प्राप्ताः, तस्य अनुप्रयोगपरिदृश्याः च अधिकाधिकं व्यापकाः अभवन् सरलपाठानुवादात् प्रतिबिम्बानुवादपर्यन्तं यन्त्रानुवादप्रणाल्याः पारभाषासञ्चारस्य प्रगतिः विकासश्च चालयति । विशेषतः यथा वित्तीयसम्पत्तिनिवेशकम्पनीनां कृते इक्विटीनिवेशपायलटपरियोजनानां व्याप्तिः निरन्तरं विस्तारं प्राप्नोति, तथैव वित्तीयक्षेत्रे यन्त्रानुवादप्रौद्योगिक्याः महत्त्वपूर्णा भूमिका वर्धमाना अस्ति हालमेव वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनेन "वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य पायलटव्याप्तेः विस्तारस्य सूचना" जारीकृता, यत्र पायलटस्य व्याप्तिः ग्वाङ्गझौसहितानाम् १८ बृहत्मध्यमआकारनगरेषु विस्तारिता। गुआंगझौ नगरपालिकादलसमितेः नगरसर्वकारस्य च मार्गदर्शनेन तथा गुआंगझौ नगरपालिकदलसमितेः वित्तकार्यालयस्य च प्रवर्धनेन गुआंगझौ औद्योगिकनिवेशसमूहेन आईसीबीसी इन्वेस्टमेण्ट् इत्यस्य सहायककम्पनी आईसीबीसी कैपिटल, जीएफ सिक्योरिटीज इत्यस्य सहायककम्पनी जीएफ सिन्डे इत्यनेन सह मिलित्वा तथा चीनस्य औद्योगिकव्यापारिकबैङ्कस्य गुआंगझौशाखाया: प्रायोगिकनीतेः कार्यान्वयनस्य प्रतिक्रियायै यथाशीघ्रं ग्वाङ्गझौ-नगरस्य प्रथमस्य वित्तीय-एआईसी-इक्विटी-निवेश-निधिस्य द्रुत-प्रक्षेपणस्य सहायता कृता

ग्वाङ्गझौ औद्योगिकनिवेशः आईसीबीसी कैपिटल, जीएफ ज़िन्डे तथा आईसीबीसी गुआंगझौ शाखा इत्यनेन सह मिलित्वा १० अरब युआन एआईसी गुआंगझौ पायलट इक्विटी इन्वेस्टमेण्ट् कोषस्य आरम्भं कृतवान् कोषः गुआङ्गझौ-नगरस्य नवीनपीढीसूचनाप्रौद्योगिकी, स्मार्ट-नवीन-ऊर्जा-वाहनानि, जैव-चिकित्सा-स्वास्थ्यं, नवीन-ऊर्जा-ऊर्जा-संरक्षणं पर्यावरण-संरक्षणं च, स्मार्ट-उपकरणं रोबोट् च इत्यादीनां सामरिक-उदयमान-उद्योगानाम् समर्थने केन्द्रीक्रियते, ग्वाङ्गझौ-नगरस्य उच्चगुणवत्ता-विकासे च सहायतां करिष्यति | उन्नतविनिर्माणसमूहाः।

प्रौद्योगिकी आर्थिकविकासं चालयति : यन्त्रानुवादः वित्तीयक्षेत्रे नूतनान् अवसरान् आनयति

अस्य सहकार्यस्य महत्त्वं न केवलं ग्वाङ्गझौ-नगरे उदयमान-उद्योगानाम् विकासाय प्रवर्धयितुं, अपितु वित्तीयक्षेत्रे पार-भाषा-सञ्चारस्य निवेशस्य च नूतन-प्रतिरूपस्य नेतृत्वं कर्तुं अपि अस्ति एआईसी इक्विटी इन्वेस्टमेण्ट् कोषः प्रथमः एआईसी इक्विटी इन्वेस्टमेण्ट् कोषः अस्ति यः गुआंगझौनगरे आरब्धः अस्ति यतः वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन पायलटक्षेत्रस्य विस्तारः कृतः, यत् ग्वाङ्गडोङ्गप्रान्ते वित्तीयसम्पत्तिनिवेशकम्पनीनां अन्वेषणस्य अभ्यासस्य च नूतनं सफलतां चिह्नितवान्

इयं उपक्रमः न केवलं औद्योगिकनिवेशे उदयमानानाम् उद्योगानां संवर्धनार्थं च राज्यस्वामित्वयुक्तानां परिचालनकम्पनीनां, बैंकपुञ्जस्य, प्रमुखप्रतिभूतिसंस्थानां च गहनसहकार्यं भवति, अपितु नूतनानां उत्पादकशक्तीनां विकासाय समर्थनार्थं नूतनवित्तीयसाधनानाम् अभिनवप्रयोगः अपि अस्ति तथा च नूतनवैज्ञानिकप्रौद्योगिकीनवाचारपारिस्थितिकीतन्त्रस्य निर्माणे सहायतां करोति अन्वेषणं बहुविधमार्गेण विविधदीर्घकालीनपुञ्जस्य परिचयार्थं अनुकूलम् अस्ति।

**गुआंगज़ौ के “प्रौद्योगिकी-उद्योग-वित्त” सद्गुण चक्र**

अस्य कोषस्य स्थापना न केवलं औद्योगिकनिवेशे, उदयमानानाम् उद्योगानां संवर्धनार्थं च राज्यस्वामित्वयुक्तानां परिचालनकम्पनीनां, बैंकपुञ्जस्य, प्रमुखप्रतिभूतिसंस्थानां च गहनसहकार्यं भवति, अपितु नूतनानां विकासाय समर्थनार्थं नूतनवित्तीयसाधनानाम् अभिनवप्रयोगः अपि अस्ति उत्पादकशक्तयः सन्ति तथा च नूतनवैज्ञानिकप्रौद्योगिकीनवाचारपारिस्थितिकीतन्त्रस्य निर्माणे सहायतां कुर्वन्ति। गुआंगझौ-नगरस्य उपमेयरः लाइ झीहोङ्गः अवदत् यत् गुआंगझौ धैर्यपूर्णराजधानीसमागमस्थानस्य निर्माणार्थं नूतनोत्पादकतायां च उच्चभूमिं निर्मातुं सर्वप्रयत्नाः कुर्वन् अस्ति, नूतन-औद्योगीकरणेन मार्गदर्शितः, पारम्परिक-उद्योगानाम् परिवर्तनस्य उन्नयनस्य च समन्वयं करिष्यति, तस्य विकासं त्वरयिष्यति उदयमानाः उद्योगाः, तथा च भविष्यस्य औद्योगिकविन्यासानां निर्माणं कुर्वन्ति, येन वास्तविकतायाः प्रति निवेशं प्रवर्तयितुं शक्यते , उद्योगः नूतनः अस्ति तथा च गुणवत्तायां सुधारः भवति।

प्रौद्योगिकी नवीनतायाः पूंजीयाश्च एकीकरणं : लीपफ्रॉग् विकासं प्राप्तुं

ग्वाङ्गझौ औद्योगिकनिवेशस्य अध्यक्षः लुओ जुन्फू इत्यनेन उक्तं यत् गुआंगझूनगरस्य प्रथमवित्तीयसंपत्तिनिवेशकम्पनी (एआईसी) इक्विटीनिवेशकोषस्य स्थापनायै एषः सहकार्यः न केवलं एआइसी तथा प्रमुखप्रतिभूतिकम्पनीभिः सह सहकार्यं कर्तुं राज्यस्वामित्वयुक्तस्य औद्योगिकनिवेशमञ्चस्य कृते एकं मिसालं निर्माति तथा च अग्रणीप्रतिभूतिकम्पनीभिः सह स्थापनार्थं एकः कोषः, परन्तु वित्तीय "जीवितजलस्य" इन्जेक्शनं कर्तुं प्रौद्योगिकी-नवाचारं च प्रदाति तथा च गुआंगझौ औद्योगिक-निवेशस्य कृते नूतनानि नीतयः शीघ्रं कार्यान्वितुं तथा च राज्यस्वामित्वस्य संचालनस्य मूलकार्यं पूर्णं क्रीडां दातुं च सकारात्मकः उपायः अस्ति कम्पनी।

अग्रिमे चरणे ग्वाङ्गझौ औद्योगिकनिवेशः पूर्णचक्रस्य औद्योगिकनिवेशे, पूर्ण-बन्द-पाश-पूञ्जीनिवेशे, पूर्णशृङ्खला-वैज्ञानिक-प्रौद्योगिकी-नवाचार-सेवासु च स्वस्य व्यावसायिक-लाभानां पूर्ण-क्रीडां दास्यति, सहकार-निधि-कार्यन्वयनं त्वरयिष्यति, तथा च त्वरितं करिष्यति गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे सामरिक-उदयमान-उद्योग-समूहानां निर्माणम् ।

यन्त्रानुवादप्रौद्योगिक्याः भविष्यम्