बंधकव्याजदरेषु न्यूनीकरणम् : उपभोगस्य जीवनशक्तिं मुक्तं कृत्वा स्थिरविकासं प्राप्तुं

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतस्य न केवलं व्याजदरेषु अधिकं न्यूनता इति अर्थः, अपितु नीतिपरिपाटनानां सकारात्मकप्रभावस्य अपि प्रतिनिधित्वं करोति । केन्द्रीयबैङ्केन अनेकाः उपायाः कृताः, यथा निक्षेपभण्डारानुपातं ०.५ प्रतिशताङ्कैः, नीतिव्याजदरेण च २० आधारबिन्दुभिः (अर्थात् ०.२ प्रतिशताङ्कैः) न्यूनीकरणं, मध्यमकालीनऋणसुविधा (mlf) इत्यादीनां व्याजदराणां न्यूनीकरणम् ) व्याजदरेण तथा च बैंकदेयताव्ययस्य अधिकं न्यूनीकरणम्। एताः नीतयः उपायाः च बङ्कानां परिचालनक्षमतायां वास्तविक अर्थव्यवस्थायाः सेवां कर्तुं क्षमतायां च सकारात्मकं प्रभावं कुर्वन्ति, देशस्य आर्थिकविकासे च नूतनजीवनशक्तिं प्रविशन्ति।

बंधकव्याजदरेषु न्यूनतायाः अर्थः किम् ?

प्रथमं, ऋणग्राहकानाम् बंधकव्याजदेयतायां महतीं न्यूनीकरणं करिष्यति, उपभोगं निवेशं च प्रवर्धयिष्यति । यथा यथा व्याजदराणि पतन्ति तथा तथा केषाञ्चन गृहेषु गृहं क्रेतुं वा नवीनीकरणादिपरियोजनानि कर्तुं वा गृहऋणं दातुं सुकरं भवति एतेन आर्थिकवृद्धिः भविष्यति, अचलसम्पत्विपण्यस्य पुनरुत्थानं च प्रवर्धयिष्यति ।

द्वितीयं, एतेन ऋणस्य पूर्वभुक्तिः इति घटना अधिकं न्यूनीभवति । विद्यमान बंधकव्याजदरेषु बङ्कानां न्यूनीकरणं शीघ्रं पुनर्भुक्तिं न्यूनीकर्तुं, ऋणपरिमाणं स्थिरं कर्तुं, ऋणस्य गुणवत्तां च सुधारयितुम् सहायकं भविष्यति। अस्य अर्थः अस्ति यत् बङ्कानां दायित्वव्ययः न्यूनीकरिष्यते, ते वास्तविक-अर्थव्यवस्थायाः अधिकतया समर्थनं कर्तुं शक्नुवन्ति ।

नीतिपरिपाटैः आनीता नूतना आशा

विद्यमानबन्धकव्याजदरेषु समायोजनस्य अतिरिक्तं चीनस्य जनबैङ्केन आर्थिकविकासस्य प्रवर्धनस्य उद्देश्यं कृत्वा निक्षेपभण्डारानुपातस्य न्यूनीकरणं, न्यूनतमपूर्वभुगतानानुपातस्य एकीकरणं च सहितं अनेकाः वृद्धिशीलमौद्रिकनीतयः अपि जारीकृताः सन्ति एते नीतिपरिपाटाः न केवलं प्रभावीरूपेण विपण्यदबावं न्यूनीकर्तुं शक्नुवन्ति, अपितु आर्थिकपुनरुत्थानं प्रवर्धयितुं सामाजिकस्थिरतां च सुनिश्चितं कर्तुं शक्नुवन्ति।

भविष्यस्य दृष्टिकोणम्

विद्यमान बंधकव्याजदरेषु एतस्य समायोजनस्य अनन्तरं बङ्कानां शुद्धव्याजमार्जिनं मूलतः स्थिरं तिष्ठति तथा च देशस्य आर्थिकविकासे सकारात्मकभूमिकां निर्वहति इति अपेक्षा अस्ति। नीतीनां अग्रे कार्यान्वयनेन, विपण्यवातावरणस्य अनुकूलनेन च चीनस्य अचलसम्पत्विपण्यं नूतनवसन्तस्य आरम्भं करिष्यति, जनानां कृते उत्तमं जीवनवातावरणं च निर्मास्यति इति विश्वासः अस्ति।