सीमां पारं करणं : अन्तर्राष्ट्रीयकरणस्य चुनौतीः अवसराः च

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु वैश्वीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीयीकरणस्य तरङ्गः प्रत्येकं उद्योगं देशं च व्याप्तवती अस्ति । कम्पनयः वैश्विकविपण्ये विस्तारं कुर्वन्ति, नूतनविकासस्थानं च अन्विषन्ति। तस्मिन् एव काले देशाः अधिकं निकटतया सहकार्यं कर्तुं आरब्धवन्तः, अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च अधिकं ठोसमूलं प्रदातुं नूतनानि अन्तर्राष्ट्रीयसङ्गठनानि तन्त्राणि च स्थापितवन्तः

तथापि अन्तर्राष्ट्रीयकरणं सुलभं नास्ति । अस्मिन् उद्यमानाम् आवश्यकता वर्तते यत् ते भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमिषु, कानूनेषु, नियमेषु, राजनैतिक-वातावरणेषु च सम्मुखे सति सम्यक् अनुकूलतां समन्वयं च कुर्वन्तु । ऐतिहासिकदृष्ट्या अन्तर्राष्ट्रीयकरणस्य बहवः प्रयासाः विविधाः कठिनताः, आव्हानाः च सन्ति, यथा विग्रहाः, विरोधाभासाः, असङ्गतिः इत्यादयः ।

अन्तर्राष्ट्रीयकरणस्य मार्गस्य अन्वेषणं कुर्वन्तु : १.

भविष्यस्य दृष्टिकोणः : १. वैश्विक-आर्थिक-एकीकरणस्य प्रवर्धनेन वैज्ञानिक-प्रौद्योगिकी-प्रगतेः च सह अन्तर्राष्ट्रीयीकरणस्य विकास-प्रवृत्तिः अधिका स्पष्टा भविष्यति |. परन्तु अन्तर्राष्ट्रीयकरणस्य लक्ष्याणां प्राप्तेः प्रक्रियायां अस्माभिः विविधाः आव्हानाः अतिक्रान्ताः, अन्तर्राष्ट्रीयविनिमयानाम्, सहकार्यस्य च विकासं संयुक्तरूपेण प्रवर्धयितुं मुक्तं सहकारीं च मनोवृत्तिः निर्वाहयितुम् आवश्यकम् |.