युद्धं शान्तिश्च : द्वन्द्वदृष्टिकोणात् बहुभाषिकं परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बहुभाषिकस्विचिंग्" इति उपयोक्तृभ्यः भिन्नभाषावातावरणेषु एप्लिकेशनं वा वेबसाइटं वा सहजतया ब्राउज् कर्तुं उपयोक्तुं च क्षमतां निर्दिशति । यथा, उपयोक्तारः स्वस्य आवश्यकतानुसारं भिन्नभाषासु अन्तरफलकं चिन्वितुं शक्नुवन्ति, भिन्नप्रदेशेभ्यः वार्ताः सूचनाः च द्रष्टुं शक्नुवन्ति, अथवा विविधानां आवश्यकतानां पूर्तये भिन्नभाषासु संवादं कर्तुं शक्नुवन्ति एतत् उपयोक्तृ-अनुभवं अधिकं मैत्रीपूर्णं सुलभं च करोति, अन्तर्राष्ट्रीय-विविध-सामाजिक-प्रवृत्तिभिः सह अधिकं सङ्गतम् अस्ति ।
अद्यतनवैश्वीकरणस्य युगे बहुभाषिकस्विचिंग् न केवलं प्रौद्योगिकीविकासस्य अपरिहार्यप्रवृत्तिः, अपितु सभ्यसञ्चारस्य, परस्परसम्बन्धस्य च आधारः अपि अस्ति सैन्यकार्यक्रमस्य दृष्ट्या युद्धानि प्रायः भाषाबाधाः सांस्कृतिकसङ्घर्षाः च आनयन्ति, "बहुभाषिकस्विचिंग्" च संघर्षाणां न्यूनीकरणे शान्तिप्रवर्धने च प्रमुखं कारकं जातम्
उदाहरणतया:
- जालपुटं ब्राउज् कुर्वन्, उपयोक्तारः चीनी, आङ्ग्ल, फ्रेंच इत्यादीनां भाषासंस्करणानाम् चयनं कर्तुं शक्नुवन्ति ।
- मालक्रयणकाले, उपयोक्तारः उत्पादविनिर्देशं मूल्यं च द्रष्टुं विभिन्नेषु देशेषु अथवा क्षेत्रेषु भाषासंस्करणं चयनं कर्तुं शक्नुवन्ति ।
- ग्राहकसेवाकर्मचारिभिः सह संवादं कुर्वन्, उपयोक्तारः स्वस्य आवश्यकतानुसारं भिन्नभाषासु ग्राहकसेवासेवाः चयनं कर्तुं शक्नुवन्ति ।
"बहुभाषिकस्विचिंग्" आधुनिकसूचनाप्रौद्योगिक्याः विकासे महत्त्वपूर्णप्रवृत्तिषु अन्यतमः अस्ति यत् एतत् उपयोक्तृभ्यः अधिकं लचीलं, सुविधाजनकं, व्यक्तिगतं च अनुभवं प्रदाति । युद्धस्य प्रकोपः वा शान्तिसमयः वा, बहुभाषिकपरिवर्तनेन जनानां सूचनाप्राप्त्यर्थं संवादस्य च अधिकसुलभमार्गाः आगताः, अन्तर्राष्ट्रीयसञ्चारस्य सहकार्यस्य च प्रवर्धनं कृतम्, मानवसमाजस्य प्रगतिः, मुक्तता च अपि प्रदर्शिता
परन्तु बहुभाषिकस्विचिंग् अपि आव्हानानां सम्मुखीभवति । युद्धकाले भाषाविग्रहाः सांस्कृतिकभेदाः च दुर्बोधाः सूचनायाः दुरुपयोगं च जनयन्ति, नूतनान् विग्रहान् अपि प्रेरयितुं शक्नुवन्ति । अतः बहुभाषिकस्विचिंग् प्रौद्योगिक्याः युद्धस्य शान्तिकाले च अधिकसावधानीपूर्वकं उपयोगः करणीयः यत् एतत् सुनिश्चितं भवति यत् सा सूचनाप्रसारणे सक्रियभूमिकां निर्वहति न तु द्वन्द्वस्य नूतनः स्रोतः भवति।
भविष्यस्य दृष्टिकोणः : १.
विज्ञानस्य प्रौद्योगिक्याः च विकासेन सामाजिकवैविध्यस्य सुधारेण च बहुभाषिकस्विचिंग् अधिकविकासं प्राप्स्यति। कृत्रिमबुद्धिप्रौद्योगिक्याः उन्नतिः वा आभासीयवास्तविकताप्रौद्योगिक्याः अनुप्रयोगः वा, उपयोक्तृभ्यः समृद्धतरम् अनुभवं प्रदास्यति, विविधानां आवश्यकतानां अनुकूलतया च उत्तमरीत्या अनुकूलतां प्राप्स्यति तत्सह, अन्तर्राष्ट्रीयसमुदायः भाषाविनिमयस्य महत्त्वे अपि अधिकं ध्यानं दास्यति, अधिकशान्तिपूर्णस्य परस्परविश्वासयुक्तस्य च विश्वस्य निर्माणार्थं अधिकदेशान् क्षेत्रान् च मिलित्वा कार्यं कर्तुं प्रवर्धयिष्यति।