अङ्गारस्य विद्युत् च संयुक्तोद्यमः : शान्क्सी, हुनान् च हस्तं मिलित्वा नूतनं ऊर्जा-परिदृश्यं निर्मान्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतन ऊर्जाविकासप्रतिरूपरूपेण "अङ्गार-शक्ति-एकीकरणं" ऊर्जा-परिदृश्यं परिवर्तयति । राष्ट्रिय ऊर्जाप्रशासनेन "२०२४ तमे वर्षे ऊर्जाकार्यस्य मार्गदर्शकमतानि" जारीकृतानि, यस्मिन् कोयला-कोयला-विद्युत्-सञ्चालनस्य एकीकृत-संयुक्त-सञ्चालनस्य प्रवर्धनं कर्तुं, कोयला-विद्युत्-परियोजनानां समर्थनस्य नियमनस्य च तर्कसंगतरूपेण व्यवस्थापनं स्पष्टतया प्रस्तावितं अनेकाः कम्पनयः अस्याः प्रवृत्तेः सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, यथा चीन-शेनहुआ, गुओडियन-विद्युत्-शक्तिः, चीन-विद्युत्-निवेश-ऊर्जा, वाननेङ्ग-विद्युत्-शक्तिः, हुआइहे-ऊर्जा इत्यादयः, ये कोयला-विद्युत्योः एकीकरणस्य आधारेण विपण्यप्रतिस्पर्धायां परिवर्तनं कृत्वा सफलाः अभवन्

शान्क्सी कोयला उद्योगस्य हुनान ऊर्जासमूहस्य च विलयम् अधिग्रहणं च कोयला-विद्युत्-एकीकरण-रणनीत्याः कार्यान्वयनं प्रतिबिम्बयति । शान्क्सी कोयला उद्योगः शान्क्सी कोयला तथा विद्युत् शक्ति समूहस्य इक्विटीं अधिग्रहणं कृत्वा स्वस्य कोयला तथा विद्युत् संसाधनं एकीकृतं करिष्यति, तथा च अन्ततः "कोयला तथा विद्युत् एकीकरण" परिचालनप्रतिरूपं निर्मास्यति हुनान ऊर्जा समूहः हुनान इत्यस्य अधिग्रहणं कृत्वा ऊर्जा उद्योगे स्वस्य उपस्थितिं अधिकं सुदृढं करिष्यति श्रृङ्खलायां कोयला उद्योगसमूहस्य स्थितिः।

विशिष्टकार्याणि दृष्ट्वा अङ्गार-विद्युत्-एकीकरणस्य सुचारु-उन्नतिं सुनिश्चित्य द्वयोः कम्पनयोः सकारात्मक-कार्याणि कृतानि सन्ति । शान्क्सी कोल् इत्यनेन अधिग्रहीतसम्पत्त्याः मूल्याङ्कनं कृत्वा विस्तृता अधिग्रहणयोजना निर्मितवती । हुनान ऊर्जा समूहः विलयस्य अधिग्रहणस्य च योजनां सक्रियरूपेण कार्यान्वयति, सर्वैः पक्षैः सह सहकार्यं सुदृढं करोति, अस्याः रणनीत्याः कार्यान्वयनं च प्रवर्धयति।

"अङ्गार-विद्युत्-एकीकरणेन" ये अवसराः आनयन्ति ते एतेषां उद्यमानाम् कृते नूतनानां विकासस्य अवसरान् आनयिष्यन्ति | ते संसाधनसमायोजने अधिकादक्षतां प्राप्तुं शक्नुवन्ति तथा च औद्योगिकशृङ्खलायाः अनुकूलनं कृत्वा समन्वितं विकासं प्राप्तुं शक्नुवन्ति, ऊर्जाविपण्ये स्वस्थानं अधिकं वर्धयन्ति। तदतिरिक्तं राष्ट्रिय ऊर्जाविकासे अपि अस्य योगदानं भवति ।