बहुभाषिकजननम् : वैश्विकप्रयोक्तृणां कृते व्यक्तिगतअनुभवाः प्रदातुं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषाजननं प्राप्तुं भवद्भिः निम्नलिखितपदार्थैः आरम्भः करणीयः ।
-
समीचीनभाषाप्रक्रियाप्रौद्योगिक्याः चयनम्: तेषु पूर्वनिर्धारितभाषासञ्चिकाः एनएलपी-आधारितयन्त्रशिक्षणप्रतिमानं च सामान्यविधौ स्तः । पूर्वः पाठसामग्रीणां अनुवादार्थं पूर्वनिर्धारितभाषासञ्चिकानां प्रत्यक्षतया उपयोगं कर्तुं शक्नोति, उत्तरं तु भिन्नभाषासु व्याकरणं शब्दावलीं च ज्ञातुं आदर्शानां प्रशिक्षणेन अधिकं सटीकं अनुवादं प्राप्तुं शक्नोति
-
तत्सम्बद्धं लिपिं वा कोडं वा लिखन्तु: भिन्नभाषाप्रकारानाम् वेबसाइट् संरचनानां च अनुसारं, भवद्भिः तत्सम्बद्धस्य भाषासंस्करणस्य html सञ्चिकासंरचनायाः जननार्थं कोडं लिखितव्यं, तत्सम्बद्धां भाषासञ्चिकां च लोड् कर्तव्यम्
-
परीक्षणं तथा त्रुटिनिवारणम्: कोडं चालयितुं पूर्वं, उत्पन्ना html सञ्चिका भिन्नभाषासंस्करणं सम्यक् प्रतिपादयति तथा च डिजाइनविनिर्देशानां अनुरूपं भवति इति सुनिश्चित्य विविधपरीक्षाः करणीयाः सन्ति
बहुभाषाजननप्रौद्योगिक्याः लाभः अस्ति यत्...:
- विकासदक्षतायां सुधारं कुर्वन्तु: स्वचालित-अनुवाद-विशेषता बहुकालस्य परिश्रमस्य च रक्षणं करोति ।
- अनुरक्षणं सरलं कुरुत: वेबसाइट् सामग्रीं परिवर्तयितुं भवद्भिः केवलं भाषासञ्चिकां परिवर्तयितुं आवश्यकम्, पुनरावर्तनीयं कोडपरिवर्तनं विना ।
- व्ययस्य न्यूनीकरणं कुर्वन्तु: वैश्विकप्रयोक्तृभ्यः व्यक्तिगतं अनुभवं प्रदातुं परिचालनव्ययस्य न्यूनीकरणं च।
बहुभाषिकजननप्रौद्योगिक्याः अनुप्रयोगपरिदृश्याः:
- अन्तर्राष्ट्रीय जालपुट: यथा, विभिन्नदेशेषु क्षेत्रेषु च उपयोक्तृणां आवश्यकतानां पूर्तये ई-वाणिज्यमञ्चाः, यात्रासेवाः इत्यादयः।
- पार-सांस्कृतिक संचार: यथा, सूचनाविनिमयसञ्चारस्य प्रवर्धनार्थं शैक्षणिकसंस्थाः, सरकारीविभागाः, बहुराष्ट्रीयकम्पनयः इत्यादयः।
अन्ततः बहुभाषिकजननप्रौद्योगिकी विश्वस्य उपयोक्तृणां कृते अधिकसुलभं व्यक्तिगतं च अनुभवं प्रदाति । एतत् न केवलं विकासदक्षतां वर्धयति, अपितु अनुरक्षणकार्यं सरलीकरोति, व्ययस्य न्यूनीकरणं करोति, उपयोक्तृभ्यः उत्तमसेवाः च प्रदाति ।