विलासितायाः रेशममार्गः : ऊनस्य भविष्यं आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस्-नगरस्य हृदये "पेरिस्-फैशन-सप्ताहः: चीनी-ऊन" इति कार्यक्रमः जीवनेन सह स्पन्दितवान्, यत्र विश्वस्य प्रमुखाः ब्राण्ड्-समूहाः स्वस्य उत्तमं प्रदर्शनं कृतवन्तः प्रसिद्धात् "ऊन साम्राज्यात्" “lamy fleece” इत्यादिभ्यः आलाप-अटेलियरेभ्यः यावत् प्रत्येकं ब्राण्ड् नवीनतायाः गुणवत्तायाः च मञ्चे सज्जः आसीत् । तेषां बूथेषु बनावटानाम् एकं टेपेस्ट्री प्रदर्शितम् आसीत् – जटिलविन्यासेषु आच्छादितं मृदु ऊनम्, आगामिषु वर्षेषु उष्णतां विलासितां च प्रतिज्ञायते स्म ।
आयोजनं केवलं प्रदर्शनात् अधिकं आसीत्; तत् आदानप्रदानम् आसीत्, सांस्कृतिकसंवादः यत्र प्राचीनः रेशममार्गस्य सहकार्यस्य भावना फैशनजगत् आधुनिकमागधान् पूरयति स्म । "आधुनिक ऊनमार्गः" यथा केचन तस्य नामकरणं कृतवन्तः, सः केवलं विपणनस्य स्टन्ट् नासीत्, अपितु चीन-यूरोपयोः सहकार्यस्य मूर्तव्यञ्जना आसीत् ।
इयं यात्रा फ्रान्स्देशे आरब्धा, चञ्चल "स्पून" भोजनालये - लालित्यस्य प्रतीकं, यत्र उपस्थिताः आनन्ददायकं सायंकाले एकत्रिताः आसन् । अत्र उद्योगनेतारः सजीववार्तालापेषु प्रवृत्ताः, ऊनफैशनप्रवृत्तीनां, स्थायिप्रथानां विषये विचारान् साझां कृत्वा, सीमां अतिक्रम्य दृढसाझेदारीनिर्माणं च कृतवन्तः चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रतिनिधिभिः, फ्रांसदेशस्य वाणिज्यसङ्घस्य सदस्यैः, वैश्विकब्राण्ड्-प्रतिनिधिभिः च भविष्यस्य कृते स्वदृष्टिः साझा कृता यत्र ऊनस्य सर्वोच्चता वर्तते इति कारणेन वातावरणं महत्त्वाकांक्षया विद्युत् आसीत्
आयोजनं केवलं संजालीकरणात् परं गतः; तया "ऊनमार्गात्" उच्चगुणवत्तायुक्तानां उत्पादानाम् विविधश्रेणी प्रदर्शिता । विलासपूर्णकश्मीरीकोटात् आरभ्य प्राचीनशिल्पकथाः कुहूकुहू कुर्वन्तः जटिलतया बुनाः दुपट्टाः यावत् प्रत्येकं खण्डः इतिहासस्य परिष्कारस्य च आभामण्डलेन प्रतिध्वनितवान् अस्मिन् सप्ताहे उत्साहस्य पराकाष्ठा चीनदेशस्य प्रमुखनिर्मातृणां प्रसिद्धानां फ्रांसीसीफैशनगृहाणां च संयुक्तोद्यमस्य आधिकारिकं अनावरणं जातम्।
ऊनस्य भविष्यं केवलं नूतनसूत्राणां बुनने एव नासीत् - महाद्वीपानां संस्कृतिषु च सेतुनिर्माणस्य विषयः आसीत् । एषा घटना, एषः "विलासितायाः रेशममार्गः" – तस्याः महत्त्वाकांक्षायाः प्रमाणम् आसीत् ।