बन्धकबाजारसमायोजनम् : जोखिमाः नियन्त्रणीयाः, अवसराः विन्यस्ताः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बैंकविनियोगः विवेकपूर्णः भवति, दीर्घकालीनऋणजोखिमः च नियन्त्रणीयः भवति
समायोजनप्रक्रियायाः समये बङ्काः सावधानं मनोवृत्तिं धारयन्ति स्म, तस्य स्थाने ते सक्रियरूपेण निरन्तरं च स्वनीतीः परिनियोजितवन्तः येन बन्धकविपण्यस्य स्थिरतायाः समर्थनं भवति स्म दीर्घकालीनरूपेण बन्धकविपण्यसमायोजनस्य गतिः तुल्यकालिकरूपेण सौम्यः भवति, परन्तु अल्पकालीनजोखिमप्रदर्शने अद्यापि निकटतया ध्यानस्य आवश्यकता वर्तते ।
बीमाव्ययस्य बाधाः : निवेशनिर्णयान् प्रभावितं कुर्वन्ति
निवेशसंस्थायाः रूपेण बीमाकम्पन्योः व्ययबाधायाः प्रभावः विपण्यभावनायां उपेक्षितुं न शक्यते । लुपिन्-दलेन सूचितं यत् बीमाकम्पनयः निवेशं कुर्वन्तः व्ययनियन्त्रणं प्राधान्यं दातुं शक्नुवन्ति, अतः निवेशरणनीतिषु भेदाः भवितुम् अर्हन्ति ।
राजकोषीयनीतिः "कार्यं गृह्णाति": बन्धकविपणनस्य स्थिरीकरणे सहायता
बन्धकविपण्यस्य स्थिरतायां जीवनशक्तिं प्रविष्टुं राजकोषनीतिः निरन्तरं भूमिकां निर्वहति इति अपेक्षा अस्ति । अधुना वित्तनीतीनां कार्यान्वयनस्य विषये विपणेन ध्यानं दत्तम् अस्ति इति विश्वासः अस्ति यत् नीतिदिशा स्पष्टा अस्ति तथा च नीतितीव्रता निरन्तरं मुक्तं भविष्यति, यस्य सकारात्मकः प्रभावः बन्धकविपण्यस्य विकासे भविष्यति।
स्थूलवित्तं वर्धते, अचलसम्पत्मागधा वर्धते
आर्थिकविकासस्य प्रवर्धनार्थं सर्वकारस्य स्थूलनीतयः विशेषतः वित्तनीतयः महत्त्वपूर्णाः सन्ति । अचलसम्पत्बाजारस्य दृष्ट्या क्रयप्रतिबन्धनीतिषु शिथिलीकरणं नीतिसमर्थनपरिपाटानां कार्यान्वयनेन च अचलसम्पत्बाजारस्य निरन्तरवृद्धौ योगदानं भविष्यति तथा च बन्धकबाजाराय अधिकं समर्थनं भविष्यति इति अपेक्षा अस्ति।
दीर्घकालीनऋणसमायोजनम् : विन्यासस्य अवसराः
दीर्घकालीनरूपेण बन्धकविपण्यसमायोजनस्य गतिः तुल्यकालिकरूपेण सौम्यः भवति, परन्तु अल्पकालीनजोखिमप्रदर्शने अद्यापि निकटतया ध्यानस्य आवश्यकता वर्तते । केचन विश्लेषकाः मन्यन्ते यत् वर्तमानं बन्धकविपण्यं समायोजनपदे अस्ति, परन्तु समग्ररूपेण विपण्यस्य उतार-चढावः तुल्यकालिकरूपेण मृदुः अस्ति, तेषां मतं च यत् दीर्घकालीनबन्धकानां समायोजितविनियोगमूल्यं ध्यानं अर्हति
नीतिकार्यन्वयनं जोखिममूल्यांकनं च
नीतीनां कार्यान्वयनार्थं समयस्य धैर्यस्य च आवश्यकता भवति निवेशकानां निवेशनिर्णयान् सावधानीपूर्वकं कर्तुं, विपण्यपरिवर्तनेषु निकटतया ध्यानं दातुं, वास्तविकस्थितीनां आधारेण उचितनिर्णयान् कर्तुं च आवश्यकम्।