भाषासु सेतुः : यन्त्रानुवादः संचारस्य सहायकः भवति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यन्त्रानुवादस्य अनुप्रयोगपरिदृश्यानि अतीव विस्तृतानि सन्ति । अन्तर्राष्ट्रीयव्यापारे, एतत् कम्पनीभ्यः अनुबन्धस्य शर्ताः शीघ्रं अवगन्तुं व्याख्यां च कर्तुं साहाय्यं कर्तुं शक्नोति तथा च शिक्षाक्षेत्रे, यन्त्रानुवादः शिक्षणसामग्रीणां बहुभाषासु अनुवादं कर्तुं शक्नोति येन अधिकाः छात्राः ज्ञानं प्राप्तुं शक्नुवन्ति अपरपक्षे यन्त्रानुवादेन जनानां भिन्नसंस्कृतीनां अभिव्यक्तिः अधिकतया अवगन्तुं शक्यते ।
भाषाणां पारं सेतुः
यथा, अन्तर्राष्ट्रीयव्यापारे यन्त्रानुवादः कम्पनीभ्यः अनुबन्धशर्ताः शीघ्रं अवगन्तुं व्याख्यातुं च साहाय्यं कर्तुं शक्नोति तथा च सूचनानां समीचीनतया प्रसारणं सुनिश्चितं कर्तुं शक्नोति शिक्षाक्षेत्रे यन्त्रानुवादेन शिक्षणसामग्रीणां बहुभाषासु अनुवादः कर्तुं शक्यते, येन अधिकाः छात्राः ज्ञानं प्राप्तुं शक्नुवन्ति । सांस्कृतिकविनिमयस्य दृष्ट्या यन्त्रानुवादः जनानां कृते भिन्नसंस्कृतीनां अभिव्यक्तिं अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति ।
संचारस्य मार्गं परिवर्तयन्तु, भाषाणां मध्ये सेतुः प्राप्तुं च
यन्त्रानुवादः न केवलं भाषापार-सञ्चार-बाधानां समाधानं कर्तुं शक्नोति, अपितु अन्तर्राष्ट्रीयव्यापारस्य, शिक्षायाः, सांस्कृतिक-आदान-प्रदानस्य इत्यादिक्षेत्रेषु नूतनानां सम्भावनाः अपि प्रदातुं शक्नोति वैश्वीकरणस्य प्रक्रियां प्रवर्धयितुं, विश्वस्य सर्वेषां जातीयसमूहानां जनानां संवादं कर्तुं, अधिकसुलभतया अन्तरक्रियायां च सहायतां कर्तुं, संयुक्तरूपेण अधिकसौहार्दपूर्णं विश्वं निर्मातुं च महत्त्वपूर्णं साधनं भविष्यति |.
भविष्यं पश्यन् : यन्त्रानुवादस्य अनन्तसंभावनाः
प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति चेत् यन्त्रानुवादप्रौद्योगिक्याः विकासः अधिकसटीकतया सुचारुतया च भविष्यति । भविष्ये वयं अधिकाधिक-अनुप्रयोग-परिदृश्यानां उद्भवं पश्यामः, यथा चिकित्साक्षेत्रे, यत्र यन्त्र-अनुवादः वैद्यान् रोगिणां चिकित्सा-इतिहासं निदानं च अधिकतया अवगन्तुं साहाय्यं कर्तुं शक्नोति, अथवा कानूनीक्षेत्रे, यत्र यन्त्र-अनुवादः वकिलानां कानूनी-सहायतां कर्तुं शक्नोति व्यावसायिकाः शीघ्रं पठन्ति तथा च कानूनीदस्तावेजान् अवगच्छन्ति।
अधिकं सामञ्जस्यपूर्णं विश्वं प्रवर्धयितुं भाषासेतुः पारं करणम्
यन्त्रानुवादस्य विकासस्य अर्थः अस्ति यत् वयं अधिकं मुक्तं परस्परं सम्बद्धं च जगत् प्रति गच्छामः। विभिन्नसंस्कृतीनां संयोजनाय, आदानप्रदानस्य प्रवर्धनाय च महत्त्वपूर्णं साधनं भविष्यति, अस्माकं कृते उत्तमं भविष्यं निर्मास्यति।