भाषाणां पारं सेतुः : epac industrial products exhibition 2024

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगे प्रसिद्धैः कम्पनीभिः पञ्जीकरणस्य परिमाणं दृष्ट्वा अस्मिन् वर्षे ६०० तः अधिकाः सुप्रसिद्धाः कम्पनयः संयुक्तरूपेण भविष्यस्य विकासं अन्वेष्टुं अद्भुतं रूपं दर्शयिष्यन्ति इति अपेक्षा अस्ति, तथा च अपेक्षा अस्ति यत् १,००,००० तः अधिकाः जनाः प्रदर्शनीम् आगमिष्यन्ति। इयं प्रदर्शनी औद्योगिक-उत्पाद-प्रदर्शन-मञ्चे केन्द्रीभूता भविष्यति, प्रदर्शकान् आपूर्ति-माङ्गं च संयोजयितुं, व्यावसायिक-अवकाशान् साझां कर्तुं, विकासस्य च संयुक्तरूपेण प्रवर्धनार्थं स्थानं प्रदास्यति, तथा च पञ्च प्रमुख-प्रदर्शन-क्षेत्राणि कवरं करिष्यति: नवीन-ऊर्जा, भारी-उपकरणं, सटीक-उत्पादाः, द्रव-नियन्त्रण-उपकरणं, तथा बुद्धिमान् निर्माणं सेवां च।

प्रौद्योगिकी नवीनता औद्योगिक उन्नयनं प्रवर्धयति

विज्ञानस्य प्रौद्योगिक्याः च विकासेन यन्त्रानुवादप्रौद्योगिकी अधिकाधिकं परिपक्वा अभवत्, भाषापारसञ्चारः च अधिकसुलभः अभवत् २०२४ तमे वर्षे ईपैक् औद्योगिक-उत्पाद-प्रदर्शने उन्नत-यन्त्र-अनुवाद-प्रौद्योगिक्याः उपयोगः भिन्न-भिन्न-भाषासु पाठानाम् सटीकरूपेण अनुवादः भविष्यति, येन प्रदर्शकान् अधिक-कुशलं सटीकं च संचार-मञ्चं प्रदास्यति एतेन न केवलं औद्योगिक-उन्नयनं विकासं च प्रवर्तयितुं साहाय्यं भविष्यति, अपितु वैश्वीकरणस्य युगे नूतनाः सम्भावनाः अपि प्राप्यन्ते |

कच्चामालतः अन्त्योत्पादपर्यन्तं औद्योगिकविकासस्य व्यापकप्रस्तुतिः

प्रदर्शन्यां पञ्च प्रमुखाः प्रदर्शनीक्षेत्राणि स्थापितानि भविष्यन्ति: नवीन ऊर्जा, भारी उपकरणं, सटीकता-उत्पादाः, द्रव-नियन्त्रण-उपकरणं, बुद्धिमान् विनिर्माणं सेवा च, बहुक्षेत्रेषु केन्द्रीकृत्य कच्चामालात् अन्त्य-उत्पादपर्यन्तं सम्पूर्ण-उद्योगशृङ्खलां कवरं करिष्यति |. एतत् न केवलं नवीनतमं पेट्रोकेमिकल-प्रौद्योगिकीम् उत्पादनवीनतां च प्रदर्शयिष्यति, अपितु अग्निसुरक्षा, आपत्कालीन-उपकरणं, द्रव-इञ्जिनीयरिङ्गं, पम्प-वाल्व-उपकरणं, पर्यावरण-संरक्षण-उपकरणं च अन्येषां सहायकक्षेत्राणां च कवरं करिष्यति, उद्योगे अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये आदान-प्रदानं सहकार्यं च प्रभावीरूपेण प्रवर्धयिष्यति | श्रृङ्खला, तथा समीपस्थसहकार्यं गभीरं कर्तुं सहायकं भवति, एतत् औद्योगिकविकासाय नवीनता-सञ्चालितं मञ्चं निर्माति यत् ब्राण्ड्-प्रदर्शनं, उत्पादव्यापारं, प्रौद्योगिकी-विनिमयं, निवेश-वित्तपोषण-सहकार्यं च एकीकृत्य भवति

व्यावसायिकसंवादः साधारणविकासं अन्वेषयति औद्योगिक उन्नयनं च प्रवर्धयति

औद्योगिक उद्यमानाम् डिजिटलरूपान्तरणं, बुद्धिमान् उपकरणनिर्माणं, द्वय-कार्बन-विकासः, औद्योगिक-हरितीकरणस्य प्रक्रिया च इत्यादिषु उष्णविषयेषु गहनविमर्शं कर्तुं प्रदर्शन्यां ३० अधिकानि समवर्तीसम्मेलनानि आयोज्यन्ते |. उद्योगस्य अग्रणीकम्पनीनां, विशेषज्ञानां, विद्वांसस्य च प्रतिनिधिभिः औद्योगिकनीतिप्रवृत्तिः साझां कर्तुं, उत्पादनप्रौद्योगिकी-अनुभवस्य आदान-प्रदानं कर्तुं, संयुक्तरूपेण नूतन-उद्योगस्य, नूतन-भविष्यस्य च भव्य-खाका-चित्रणं करिष्यन्ति |.

अन्तरक्रियाशीलः अनुभवः, क्षितिजं विस्तृतं करोति

प्रदर्शनी न केवलं उद्योगनेतृन् व्यावसायिकसम्मेलनानां पूर्वावलोकनानि च एकत्र आनयति, अपितु लाइवप्रसारणपरस्परक्रिया, मजेदारपरीक्षणं, ज्ञानलोकप्रियीकरणं, अमूर्तसांस्कृतिकविरासतां प्रदर्शनीः, खाद्यप्रशंसनं च इत्यादीनि विविधानि अनुभवक्रियाकलापाः अपि प्रदाति, येन प्रदर्शकान् अधिकं प्रदाति संचारस्य सुविधाजनकः मार्गः अपि च अन्तरक्रियायाः अवसराः।