सीमापार-भुगतान-सुविधासु सुधारः : यन्त्र-अनुवादः मञ्च-अर्थव्यवस्थायाः मानकीकरणे स्वस्थविकासे च सहायकः भवति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, बाजारविनियमनार्थं राज्यप्रशासनं तथा राष्ट्रियदत्तांशप्रशासनं संयुक्तरूपेण "मञ्च अर्थव्यवस्थायाः मानकीकृतस्वस्थविकासं प्रवर्धयितुं मञ्च उद्यमानाम् ऋणपरिवेक्षणदत्तांशं उद्घाटयितुं पायलटकार्यक्रमस्य आरम्भस्य सूचना" जारीकृतवन्तः, ऋणं उद्घाटयितुं ८ नगरानां चयनं कृतवन्तः व्यक्तिगत औद्योगिकव्यापारिकगृहेषु सम्बद्धसूचनाः मोबाईलभुगतानमञ्चेषु प्रदातुं पर्यवेक्षणदत्तांशः तथा च क्रेडिटकार्डभुगतानस्य समर्थनं करोति।

अस्य पायलटस्य उद्देश्यं उपर्युक्तानां कष्टानां समाधानम् अस्ति । सर्वप्रथमं सूचनायां स्पष्टतया निर्धारितं यत् मोबाईल-भुगतान-मञ्च-कम्पनीभ्यः ऋण-निरीक्षण-आँकडानां उद्घाटनार्थं प्रायोगिक-परियोजनानि अष्टसु नगरेषु क्रियन्ते, यत्र जियाङ्गसु-नगरस्य सुझोउ, झेजियांग-नगरस्य हाङ्गझौ, शाण्डोङ्ग-नगरस्य जिनान्, हुबेई-नगरस्य वुहान, हुनान्-नगरस्य चाङ्गशा, गुआङ्गडोङ्ग-नगरे शेन्झेन्, सिचुआन्-नगरे चेङ्गडु-नगरं, शान्क्सी-नगरे क्षियान्-नगरं च । द्वितीयं, सूचनायां विपण्यपरिवेक्षणविभागः, आँकडाप्रबन्धनविभागः च सहकार्यं सुदृढं कर्तुं, आँकडासत्यापनसेवाः च एतादृशरीत्या प्रदातुं आवश्यकं यत् "मूलदत्तांशः डोमेनतः न त्यजति तथा च दत्तांशः उपलब्धः अदृश्यः च भवति" इति अन्ते प्रायोगिकनगराणि सक्रियरूपेण प्रतिरूपणीयसामान्यीकरणीयानाम् अनुभवानां अन्वेषणं कृत्वा राष्ट्रव्यापीरूपेण समये एव प्रचारं कर्तुं प्रोत्साहिताः भवन्ति।

मञ्च-अर्थव्यवस्थायाः विकासाय अस्य कदमस्य महत्त्वपूर्णं महत्त्वं अस्ति यत् चीनदेशं आगच्छन्तः विदेशीयानां जनानां भुक्ति-सुविधायां प्रभावीरूपेण सुधारं कर्तुं शक्नोति, तथा च व्यक्तिगत-औद्योगिक-व्यापारिक-गृहेषु ग्राहक-अधिग्रहण-मार्गस्य विस्तारं प्रवर्धयितुं शक्नोति प्रौद्योगिक्याः निरन्तरप्रगतेः सङ्गमेन यन्त्रानुवादस्य व्यापकरूपेण उपयोगः पारसांस्कृतिकसञ्चारस्य कृते भविष्यति यत् जनानां कृते अधिकसुविधाजनकाः कुशलाः च अनुवादसेवाः प्रदास्यन्ति।

यन्त्रानुवादस्य विकासदिशायाः विषये वयं निम्नलिखितपक्षेभ्यः तस्य विषये चिन्तयितुं शक्नुमः ।

सर्वेषु सर्वेषु, यन्त्रानुवादः पार-सांस्कृतिकसञ्चारस्य महत्त्वपूर्णं साधनं भविष्यति, येन जनानां कृते अधिकसुविधाजनकाः कुशलाः च अनुवादसेवाः आनयन्ति। प्रौद्योगिक्याः उन्नत्या सह यन्त्रानुवादप्रौद्योगिकी अधिकाधिकं सटीकं, स्वाभाविकं, सुचारु च भविष्यति, येन जनानां कृते अधिकसुविधाजनकाः कुशलाः च अनुवादसेवाः प्राप्यन्ते