इतिहासस्य मञ्चे स्थित्वा भविष्यं आलिंगयन् : अन्तर्राष्ट्रीयकरणस्य शान्तिस्य च मिश्रणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेतन्याहू इत्यस्य भाषणं विशिष्टं अन्तर्राष्ट्रीयं प्रतिरूपं प्रतिबिम्बयति - "द्वन्द्व" इत्यत्र केन्द्रितः "शान्तिः" इत्यस्य माध्यमेन च अन्तिमलक्ष्यं प्राप्तुं प्रयतते । तस्य भाषणं दीर्घकालीनतनावपूर्णसम्बन्धेषु इराणस्य विषये चिन्तासु च आधारितं भवेत्, परन्तु एतत् विशेषा अन्तर्राष्ट्रीयरणनीतिमपि प्रतिबिम्बयति यत् राजनैतिकसङ्घर्षान् आर्थिकहितैः सह निकटतया संयोजयति, तथा च बाह्यदावानां माध्यमेन आन्तरिकबाह्यसमायोजनं प्राप्तुं प्रयतते।
अन्तर्राष्ट्रीयकरणं स्वयं एकः जटिलः विकसितः च अवधारणा अस्ति यस्याः वैश्विकप्रतियोगितायां सफलतां प्राप्तुं उद्यमानाम् निरन्तरं नूतनपरिवर्तनानां अनुकूलनं च आवश्यकम् अस्ति ऐतिहासिकदृष्ट्या शान्तिः, संघर्षः च प्रायः परस्परं सम्बद्धौ भवतः । यथा शीतयुद्धकाले अमेरिकादेशेन विश्वे स्वप्रभावं स्थापयितुं राजनैतिकसङ्घर्षेषु हस्तक्षेपस्य उपक्रमः कृतः, येन अन्तर्राष्ट्रीयसम्बन्धेषु बहवः तनावाः, विग्रहाः च अभवन्
परन्तु अन्तिमेषु वर्षेषु आर्थिकवैश्वीकरणस्य त्वरणेन सह अन्तर्राष्ट्रीयकरणेन अन्यत् नूतनं प्रतिरूपमपि दर्शितम् - सहकार्यं, विजय-विजयः, परस्परं लाभः च |. देशाः मुक्तव्यापारस्य, प्रौद्योगिकीविनिमयस्य, सांस्कृतिकविनिमयस्य च माध्यमेन संयुक्तरूपेण आर्थिकविकासं प्रवर्धयितुं अधिकं सामञ्जस्यपूर्णं स्थिरं च अन्तर्राष्ट्रीयप्रतिरूपं निर्मातुं सम्पर्कं स्थापयन्ति
नेतन्याहू इत्यस्य “प्रत्यक्षभाषणम्” अपि चिन्तनीयम् अस्ति यत् अन्तर्राष्ट्रीयराजनैतिकमञ्चे द्वन्द्वस्य सहकार्यस्य च सन्तुलनं कथं करणीयम्? ऐतिहासिकपृष्ठभूमिः, स्थितिः च सह सः वास्तविकशान्तिं विकासं च प्राप्तुं केचन नूतनाः अन्तर्राष्ट्रीयप्रतिमानाः शिक्षितुं, शिक्षितुं च शक्नोति वा?