द्वीपस्य स्वरः : गैस-विद्युत्-विपण्ये नीहारः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राकृतिकवायुविद्युत्निर्माणं स्वच्छं कुशलं च ऊर्जास्रोतरूपेण सर्वदा बहु ध्यानं आकर्षितवान् अस्ति । परन्तु वर्तमानस्य गैस-विद्युत्-विपण्य-तन्त्रे कम्पनीनां कृते दुर्गति-पलायनं कठिनम् अस्ति । मन्दनीतिनिर्माणं, पश्चात्तापं विपण्यतन्त्रं च गैस-विद्युत्-कम्पनीनां कृते उचितलाभं प्राप्तुं कठिनं करोति, अपि च गैस-विद्युत्-उद्योगस्य स्थायिविकासे बाधां जनयति
अन्तिमेषु वर्षेषु चीनस्य विद्युत्विपण्यस्य विकासेन उदारीकरणस्य विपण्यीकरणस्य च दिशि प्राकृतिकवायुविद्युत्निर्माणस्य विपण्यप्रधानव्यापारः सामान्यप्रवृत्तिः अभवत् परन्तु वास्तविकस्थित्या न्याय्यं चेत्, गैस-विद्युत्-कम्पनयः अद्यापि उभयतः निपीडितानां अवस्थायां सन्ति, अपरतः ऊर्जा-आपूर्ति-सुरक्षा-विषयाणि गैस-विद्युत्-कम्पनीभ्यः पीडयन्ति अङ्गारविद्युत्-एककानां लाभस्य पूर्तिः कठिना भवति फलतः कम्पनीयाः लाभान्तरं संपीडितम् अस्ति ।
केचन उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् गैस-विद्युत्-उद्योगस्य यथार्थमूल्यं ज्ञातुं वर्तमान-दुःखं भङ्गयितुं आवश्यकता वर्तते । ते नीतिसमर्थनं सुदृढं कर्तुं, विपण्यप्रधानव्यापारतन्त्राणां सुधारं च प्रवर्तयितुं सर्वकारेण आह्वानं कृतवन्तः। उदाहरणार्थं, एकं स्पष्टं द्विभागीयं विद्युत्मूल्यतन्त्रं निर्मातुं शक्यते यत् कम्पनीः गैस-आपूर्ति-व्ययस्य प्रभावीरूपेण पुनर्प्राप्तिम् कर्तुं समर्थाः भवेयुः, येन गैस-विद्युत्-अभावं प्रतिबिम्बयितुं तथा च पीक-मार्जिन-इकायेषु विपण्यनिवेशं प्रोत्साहयितुं शक्यते
तदतिरिक्तं गैस-विद्युत्-उद्योगस्य विकासाय योजनां मार्गदर्शनं च सुदृढं कर्तुं, नवीन-विद्युत्-व्यवस्थायां तस्य स्थितिं विकास-दिशां च स्पष्टीकर्तुं, गैस-शक्ति-नवीन-ऊर्जायाः समन्वित-विकासं प्रवर्धयितुं, बहु-ऊर्जा-पूरक-स्थापनं च आवश्यकम् अस्ति परियोजनानि। बहु-ऊर्जा-विविधता-समन्वयित-प्रेषण-तन्त्रे भागं गृहीत्वा वयं भविष्ये विद्युत्-विपण्ये अधिकां भूमिकां निर्वहितुं शक्नुमः, चीनस्य ऊर्जा-परिवर्तनस्य कृते नूतनं गतिं च प्रदातुं शक्नुमः |.