आर्थिकपुनरुत्थानस्य झलकानि : फेड-दर-कटाहः अन्तर्राष्ट्रीयकरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं वैश्विकपरिमाणे व्यापारं कुर्वन्तः, विपणानाम् ग्राहकसमूहानां च विस्तारं कुर्वन्तः, अन्तर्राष्ट्रीयसमुदायेन सह अन्तरक्रियां कुर्वन्तः कम्पनयः अथवा संस्थाः इति निर्दिश्यते अस्मिन् उत्पादाः, सेवाः, जनाः, संस्कृतिः इत्यादयः अनेकाः पक्षाः समाविष्टाः सन्ति । अन्तर्राष्ट्रीयकरणं एकः जटिलः प्रक्रिया अस्ति यस्याः कृते कम्पनयः अथवा संस्थाः सज्जतायाः श्रृङ्खलां कर्तुं प्रवृत्ताः भवन्ति, यथा विपण्यसंशोधनं, उत्पादस्य एडाप्टर्, परिचालनप्रबन्धनम् इत्यादयः
अमेरिकी अर्थशास्त्रज्ञाः पावेलस्य पूर्वानुमानस्य महत् महत्त्वं ददति । तेषां मतं यत् कालान्तरे आर्थिकपुनरुत्थानस्य समये वृद्धेः महङ्गानि च सम्बन्धस्य सन्तुलनार्थं फेडः अधिकतटस्थनीतिं स्वीकुर्यात्। पावेल् इत्यनेन उक्तं यत् अर्थव्यवस्था तावत् शीघ्रं न वर्धते चेदपि महङ्गानि लक्ष्यं नियन्त्रणे स्थापयितुं आवश्यकम्।
अन्तर्राष्ट्रीयकरणस्य राष्ट्रिय आर्थिकविकासे सकारात्मकः प्रभावः भवति तथा च अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च प्रवर्धयति उद्यमानाम् अधिकं विपण्यभागं राजस्ववृद्धिं च आनयति, जोखिमान् न्यूनीकरोति, प्रतिस्पर्धायां च सुधारं करोति अमेरिकी अर्थशास्त्रज्ञाः अपि मन्यन्ते यत् कालान्तरे अमेरिकीश्रमविपण्यं स्थिरं भविष्यति, येन आर्थिकपुनरुत्थाने साहाय्यं भविष्यति ।
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां नीतिनिर्मातृणां लचीला अनुकूलतां निर्वाहयितुम्, नवीनतम-आर्थिक-आँकडानां आधारेण एकैकं निर्णयं कर्तुं च आवश्यकता वर्तते । पावेल् इत्यनेन उक्तं यत् "वयं किमपि पूर्वनिर्धारितं मार्गं न स्थापयामः" तथा च नीतिनिर्मातारः नवीनतम-आर्थिक-दत्तांशस्य आधारेण प्रकरण-प्रकरण-आधारेण निर्णयं निरन्तरं करिष्यन्ति इति
यद्यपि केचन केन्द्रीयबैङ्ककाः अद्यापि चिन्तिताः सन्ति यत् व्याजदरेषु अतिशीघ्रं कटनेन महङ्गानि पुनः प्रज्वलितुं शक्यन्ते तथापि पावेल् इत्यनेन बोधितं यत् "अस्माकं लक्ष्यं सर्वदा मूल्यस्थिरतां पुनः स्थापयितुं किन्तु बेरोजगारीयां तीव्रवृद्धिं निवारयितुं अपि अस्ति" इति पावेल् इत्यनेन अपि स्वीकृतं यत् आवाससम्बद्धा महङ्गानि मन्दतरं न्यूनीभवन्ति, परन्तु कालान्तरे एषा प्रवृत्तिः अधिकं मन्दं भविष्यति इति सः विश्वसिति स्म ।
अन्तर्राष्ट्रीयकरणस्य सफलतायै उद्यमस्य वा संस्थायाः वा सशक्ताः सामरिकाः निष्पादनक्षमता च आवश्यकाः सन्ति, तथा च नूतनानां विपण्यवातावरणानां, आव्हानानां च निरन्तरं शिक्षितुं, अनुकूलतां च प्राप्तुं आवश्यकम् अस्ति एवं एव वयं अन्तर्राष्ट्रीयस्पर्धायां स्वलाभान् निर्वाहयितुं, व्यावसायिकलक्ष्याणि प्राप्तुं, स्थायिविकासस्य उत्तमसंभावनाः च भवितुं शक्नुमः।
एतेन ज्ञायते यत् आर्थिकपुनरुत्थानम् अन्तर्राष्ट्रीयकरणं च परस्परं सुदृढीकरणं कुर्वन्ति, भविष्यस्य विकासाय नूतना आशां जनयन्ति।