विपणः प्रफुल्लितः अस्ति, प्रतिभूतिसंस्थाः "सुवर्णयुगस्य" आरम्भं कृतवन्तः ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतननिवेशकानां उत्साहः वर्धते, पुरातनग्राहकानाम् "गुप्तशब्दः" च नष्टः भवति ।
ए-शेयर-विपण्यस्य लोकप्रियतायाः कारणात् खाता-उद्घाटन-अनुप्रयोगानाम् अत्यधिकसंख्या अभवत् । यदा केचन निवेशकाः विपण्यं द्रुतगत्या वर्धमानं दृष्टवन्तः तदा ते विपण्यां त्वरितरूपेण गत्वा खातानि उद्घाटयितुं आरभुं न शक्तवन्तः । तस्मिन् एव काले बहवः पुरातनग्राहकाः अपि विस्मृतगुप्तशब्दानां वा अनुमतिसमस्यायाः कारणेन खाता उद्घाटनप्रक्रियायां अप्रत्याशितविलम्बं अनुभवन्ति स्म
“सुवर्णयुगस्य” पृष्ठतः दबावः: प्रतिभूतिसंस्थानां उत्तरदायित्वं, आव्हानानि च
खाता उद्घाटनस्य एतादृशी महती माङ्गल्याः सम्मुखे दलाली अपि आन्तरिकरूपेण प्रचण्डदबावस्य सामनां कुर्वन्ति । विक्रयविभागः तथा मध्य-पृष्ठ-कार्यालय-समीक्षा-विभागाः तनावस्य अवस्थायां सन्ति, ग्राहकानाम् आवश्यकतानां पूर्तये सर्वोत्तमं कर्तुं सप्ताहदिनेषु सप्ताहान्ते च अतिरिक्तसमयं कार्यं कुर्वन्ति। तस्मिन् एव काले विपणस्य द्रुतविकासस्य सामना कर्तुं केचन प्रतिभूतिसंस्थाः खाता उद्घाटनव्यापारे निवेशं सक्रियरूपेण वर्धितवन्तः, आव्हानानां निवारणाय च विविधाः उपायाः कृतवन्तः, यथा घण्टायाः परितः ऑनलाइन खाता उद्घाटनसेवाः प्रदातुं, विक्रयस्य व्यवस्थां च विभागस्य कर्मचारिणः स्वपदेषु स्थातुं।
“स्वर्णयुगे” निवेशसल्लाहकाराः : धनप्रबन्धनव्यापारस्य उल्लासः
विक्रयविभागस्य, मध्य-पृष्ठकार्यालयस्य च अतिरिक्तं धनप्रबन्धनव्यापारेण "सुवर्णयुगस्य" आरम्भः अपि अभवत् । निवेशपरामर्शदातृभिः शोधसंस्थाभिः च निवेशकानां कृते व्यावसायिकबाजारव्याख्यां निवेशसल्लाहं च प्रदातुं कार्यवाही कृता अस्ति। अनेकाः प्रतिभूतिसंस्थाः वास्तविकसमये विपण्यगतिशीलतायाः व्याख्यां कर्तुं, अन्तरक्रियाशीलसञ्चारं कर्तुं च लाइवप्रसारणस्य उपयोगं कुर्वन्ति । उदाहरणार्थं, गैलेक्सी सिक्योरिटीज निवेशकानां ध्यानं आकर्षयितुं मार्केट्-स्थितीनां व्याख्यानार्थं दैनिक-सजीव-प्रसारणस्य उपयोगं करोति निवेशनिर्णयः।
भविष्यस्य सम्भावनाः : कथं निरन्तरं प्रतिक्रियां दातव्या ?
यथा यथा ए-शेयर-विपण्यस्य विकासः निरन्तरं भवति तथा तथा प्रतिभूति-संस्थानां विपण्यपरिवर्तनस्य चुनौतीनां सामना कर्तुं सेवा-दक्षतां गुणवत्तां च निरन्तरं नवीनतां कर्तुं, सुधारस्य च आवश्यकता वर्तते तदतिरिक्तं प्रतिभूतिसंस्थानां आन्तरिकसञ्चारं सहकार्यं च सुदृढं कर्तुं च सर्वैः पक्षैः सह कार्यं कृत्वा निवेशकानां कृते सुरक्षिताः, अधिकसुविधाजनकाः, कुशलाः च सेवाः प्रदातुं, निवेशस्य उत्तमं वातावरणं निर्मातुं च आवश्यकता वर्तते।