निवेशस्य मिथ्या : रिबाउण्ड् तः नवीन लेआउट् यावत्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु तत्सह, विपण्यं अन्धरूपेण आशावादी नास्ति। ये उत्पादाः पुनः अनुसन्धानं अनुभवन्ति अथवा नकारात्मकक्षेत्रे अपि सन्ति तेषां संख्या अद्यापि महती अस्ति, यत् निवेशकानां सावधानवृत्तिं, विपण्यस्य जोखिमबोधं च प्रतिबिम्बयति।
"अस्माभिः निवेशान् दीर्घकालीनदृष्ट्या अवश्यं द्रष्टव्यं, न तु अल्पकालिकस्य उतार-चढावस्य अपेक्षया," इति बोडा शेङ्ग्यान् कोषस्य प्रबन्धकः झाङ्ग जियान्शेङ्गः अवदत् यत् जनाः "सुवर्णयुगस्य" काल्पनिकतायाः विषये चिन्तयितुं न शक्नुवन्ति market, as well as investors’ concerns after facing high prices , एषा दुविधा यस्याः कृते शान्तचिन्तनस्य आवश्यकता वर्तते।
"पैन-उपभोगः तथा हाङ्गकाङ्ग-स्टॉक-सम्पत्तयः" तेषां प्रमुख-विन्यास-निर्देशाः सन्ति । नीतिभिः चालिताः तेषां मतं यत् आर्थिकवृद्धिः अधिका स्थिरा भविष्यति, उपभोक्तृविश्वासः अपि सुदृढः भविष्यति। सुरक्षित-आश्रय-सम्पत्त्याः रूपेण सुवर्णं अपि विपण्यवातावरणे परिवर्तनस्य मध्यं पुनः निवेशकानां ध्यानं आकर्षितवान् अस्ति ।
सः क्यू इत्यस्य मतं यत् भविष्ये ए-शेयरस्य मुख्यं केन्द्रं स्थावरजङ्गमं सुवर्णं च भवितुम् अर्हति । अस्य पृष्ठतः फेडस्य व्याजदरेषु कटौतीः, आन्तरिक-अर्थव्यवस्थायाः उपरि दबावः च अस्ति । अचलसम्पत्त्याः सुवर्णस्य च प्रतिचक्रीयप्रकृतेः कारणेन महती सम्भावना वर्तते, यत् निवेशकानां विपणस्य भविष्यविकासप्रवृत्तेः विषये सावधानचिन्तनं अपि प्रतिबिम्बयति
“निवेशः कला विज्ञानं च ।”विपण्यस्य उतार-चढावस्य समये एषः विचारः विशेषतया महत्त्वपूर्णः भवति ।
अस्मिन् सरलप्रतीते वाक्ये गुरुदर्शनम् अस्ति । विपण्यपरिवर्तनस्य सम्मुखे तर्कसंगतं चिन्तनं, सावधानं कार्यं च कुञ्जिकाः सन्ति ।