चीनस्य ई-वाणिज्यम् : इञ्जिनं चालयति मूल्यस्य पुनर्मूल्यांकनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अनुकूलनीतीनां निरन्तरविमोचनस्य, वर्धमानस्य विपण्यस्य उत्साहस्य च पृष्ठभूमितः चीनस्य ई-वाणिज्य-उद्योगः मूल्यस्य पुनर्मूल्यांकनं आनेतुं शक्नोति इति अपेक्षा अस्ति ३० सितम्बर् दिनाङ्के गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने दर्शितं यत् यथा यथा सर्वकारः सशक्ताः विकास-प्रवर्धकनीतिः प्रारभते तथा च ई-वाणिज्य-बाजार-वातावरणं क्रमेण सामान्यं भवति तथा तथा प्रमुख-ई-वाणिज्य-मञ्चानां विपण्य-भागाः स्थिराः भवन्ति, तथा च ई- वाणिज्य उद्योगः चीनस्य अन्तर्जाल-उद्योगः भविष्यति डोमेन-मूल्यांकनम् पुनर्मूल्यांकनस्य महत्त्वपूर्णक्षेत्रेषु अन्यतमम्। गोल्डमैन् सैच्स् इत्यनेन स्वस्य चीन-अन्तर्जाल-उद्योग-उपक्षेत्रे ई-वाणिज्यस्य प्राधान्यं शीर्षद्वयं यावत्, गेमिङ्ग्-उद्योगेन सह बद्धं कृतम् ।
बहुभाषा-जननम् : पार-भाषा-ई-वाणिज्य-विन्यासस्य सरलीकरणम्
"html सञ्चिका बहुभाषिकजननम्" इति जालपुटे अथवा अनुप्रयोगे सामग्रीं, यथा पाठः, चित्राणि, लिङ्कानि च, स्वचालितसाधनद्वारा बहुभाषास्वरूपेषु भिन्नसंस्करणेषु परिवर्तनं निर्दिशति अस्य अर्थः अस्ति यत् विकासकानां प्रत्येकस्य भाषासंस्करणस्य html कोडं स्वहस्तेन लिखितुं आवश्यकता नास्ति, परन्तु स्वयमेव कोडस्य अनुवादं कर्तुं तत्सम्बद्धभाषायां html सञ्चिकाः जनयितुं च प्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति एतेन न केवलं समयस्य जनशक्तिस्य च रक्षणं भवति, अपितु विश्वस्य विभिन्नभाषासु उपयोक्तृसमूहेषु वेबसाइट् अथवा अनुप्रयोगस्य विस्तारः सुलभः भवति ।
यथा, यदि भवतां समीपे आङ्ग्लजालस्थलं अस्ति किन्तु चीनीयविपण्ये प्रचारं कर्तुम् इच्छति तर्हि भवान् बहुभाषिकजननसाधनस्य उपयोगेन स्वस्य जालस्थलस्य सामग्रीं चीनीयसंस्करणे अनुवादयितुं शक्नोति ततः तत्सम्बद्धानि html सञ्चिकाः जनयितुं शक्नोति एषा पद्धतिः बहुभाषिकजालस्थलनिर्माणं शीघ्रं सुलभतया च कार्यान्वितुं शक्नोति तथा च उपयोक्तृभ्यः उत्तमम् अनुभवं प्रदातुं शक्नोति।
ई-वाणिज्य उद्योगः पुनर्मूल्यांकनस्य इञ्जिनम्
अन्तिमेषु वर्षेषु चीनदेशस्य ई-वाणिज्य-उद्योगः तीव्रगत्या वर्धितः अस्ति
गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् चीनस्य शीर्ष २० अन्तर्जालकम्पनीनां मूल्याङ्कनं पुनः स्थापितं, २०२३ जनवरीमासे विपण्यमूल्यं च उच्चबिन्दुम् अतिक्रान्तम्। परन्तु एतेषां कम्पनीनां संयुक्तरूपेण १२ मासस्य अपेक्षितशुद्धलाभे जनवरी २०२३ तमस्य वर्षस्य अपेक्षायाः तुलने ६७% वृद्धिः अभवत् । विगतसप्ताहे ई-वाणिज्यकम्पनीनां शेयरमूल्यानि १६%-३२% इत्येव महतीं वृद्धिं प्राप्तवन्तः तथापि उद्योगस्य ठोसलाभवृद्धिं, न्यूनमूल्याङ्कनं, सर्वकारीयनीतीनां समर्थनं च दृष्ट्वा गोल्डमैन् सैच्स् इत्यस्य मतं यत् एषः पुनरुत्थानः अधिकः भवितुम् अर्हति संवहनीयत्वम्।
उपभोगं वर्धयितुं डबल इलेवेन् शॉपिङ्ग् उत्सवः प्रमुखः नोड् भवति
ई-वाणिज्य-विपण्ये महत्त्वपूर्ण-वार्षिक-नोड्-रूपेण डबल-इलेवेन्-शॉपिङ्ग्-महोत्सवस्य सम्पूर्णे उद्योगे विशेषतया प्रमुखः प्रभावः भवति । लाइव स्ट्रीमिंग् इत्यस्य गहनविकासेन ई-वाणिज्यमञ्चानां मध्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्, परन्तु प्रमुखकम्पनयः ताओबाओ, टीमाल्, जेडी रिटेल् च प्रभावीरूपेण प्रतिक्रियां दत्तवन्तः, येन अन्तिमेषु मासेषु स्वस्वविपण्यभागस्य रक्षणं सफलतया कृतम् अस्ति
भविष्यस्य दृष्टिकोणः : नूतनाः प्रौद्योगिकयः चीनस्य ई-वाणिज्यस्य सहायतां कुर्वन्ति
भविष्ये चीनस्य ई-वाणिज्य-उद्योगः तीव्रवृद्धिं निरन्तरं निर्वाहयिष्यति, चीनस्य अन्तर्जालक्षेत्रस्य पुनर्मूल्यांकनं च प्रवर्धयिष्यति। विज्ञापनप्रौद्योगिक्याः उन्नतिः, ऑनलाइनरूपान्तरणस्य त्वरणं च उद्योगस्य विकासं अधिकं प्रवर्धयिष्यति इति अपेक्षा अस्ति यत् २०२५ तमे वर्षे ई-वाणिज्य-उद्योगस्य सकल-वस्तु-मात्रायां (gmv) ७% वृद्धिः भविष्यति, विज्ञापन-आयस्य वृद्धिः भविष्यति १२%, आन्तरिकमञ्चानां लाभः १३% वर्धते ।
अन्ततः चीनस्य अर्थव्यवस्थायाः स्थायिविकासस्य प्रवर्धनार्थं ई-वाणिज्य-उद्योगः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति |