बैंकप्रतियोगिता : नगरस्य वाणिज्यिकबैङ्काः नगरस्य भाग्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्राच्यनिधिदत्तांशैः ज्ञायते यत् बैंक् आफ् निङ्गबो तथा बैंक् आफ् हाङ्गझौ इत्येतयोः मध्ये सर्वाधिकं सार्वजनिकनिधिः अस्ति, यत् बङ्कानां सामर्थ्यं प्रतिबिम्बयति । परन्तु लान्झौ-बैङ्कस्य, क्षियान्-बैङ्कस्य च क्षेत्रीयविकासस्य स्थितिः नगरस्य वाणिज्यिकबैङ्कानां अपेक्षया भिन्ना अस्ति ।
बैंक् आफ् शीआन् पश्चिमक्षेत्रे एकां अद्वितीयां रणनीतिं विकसयति तथा च अन्तर्राष्ट्रीयद्वारकेन्द्रनगरनिर्माणस्य क्षमतां वर्धयितुं सक्रियरूपेण प्रयतते। यद्यपि आर्थिकपरिमाणः बैंक् आफ् निङ्गबो, बैंक् आफ् हाङ्गझौ इत्येतयोः अपेक्षया लघुः अस्ति तथापि पश्चिमदिशि स्थितेषु नगरेषु भिन्नाः अवसराः, नूतनाः विकासदिशाः च सन्ति ।
सर्वकारीयनीतयः पश्चिमक्षेत्रस्य विकासं प्रोत्साहयन्ति तथा च मध्यचीनस्य उदयं त्वरयन्ति, यस्य प्रभावः बैंकसञ्चालने महत्त्वपूर्णः भविष्यति एतेषां नीतीनां अर्थः अधिकविकासस्य अवसराः सन्ति तथा च नूतनाः आव्हानाः अपि आनयन्ति।
अव्याज-आयस्य अनुपातः कस्यचित् बैंकस्य प्रतिस्पर्धात्मकं लाभं निर्धारयति । केषाञ्चन बङ्कानां स्केल-प्रभावेन तेषां लाभवृद्धिः त्वरिता अभवत्, यदा तु केषाञ्चन बङ्कानां नूतनानां लाभप्रतिमानानाम् अन्वेषणस्य आवश्यकता वर्तते, यथा अधिकप्रभाविणीनिक्षेप-ग्रहण-ऋण-सेवानां माध्यमेन अथवा नूतनक्षेत्रेषु विस्तारः
नगरानां विकासः बङ्कानां प्रतिस्पर्धात्मकपरिदृश्येन सह निकटतया सम्बद्धः अस्ति । निङ्गबो, हाङ्गझौ इत्यादिषु नगरेषु द्रुतगत्या आर्थिकविकासः भवति, एतेषु क्षेत्रेषु बङ्कानां बृहत्तरं विपण्यभागः अस्ति । लान्झोउ इत्यादीनि प्रान्तीयराजधानीनगराणि क्षेत्रीयसहकार्यक्षमतासु सुधारं कृत्वा अन्तर्राष्ट्रीयनिवेशं आकर्षयित्वा अवसरान् ग्रहीतुं नूतनानां विकासदिशां प्राप्तुं च कठिनं कार्यं कुर्वन्ति।