एआइ-सञ्चालितं बहुभाषिकजालस्थलम् : मसयोशी सोन् तथा ओपनएआई इत्येतयोः मध्ये सहकार्यम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्योगे प्रसिद्धः निवेशकः इति नाम्ना मसयोशी सोन् इत्यस्य एआइ क्षेत्रे कार्यं कर्तुं गहनबोधः क्षमता च अस्ति । २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् मसायोशी सोन् एआइ-क्षेत्रे दश-अर्ब-डॉलर्-रूप्यकाणां निवेशं निरन्तरं कर्तुं आशास्ति, ओपनए-आइ-इत्येतत् मुख्यलक्ष्येषु अन्यतमं जातम् सः विश्वसिति यत् chatgpt इत्यादीनि जननात्मकानि ai प्रौद्योगिकीनि भविष्यस्य विकासस्य कुञ्जी सन्ति, तथा च openai सहसंस्थापकेन मुख्यकार्यकारी च sam altman इत्यनेन सह नित्यं मिलनानां माध्यमेन संवादं कृतवान् तथा च chatgpt इत्यस्य प्रौद्योगिकीप्रवृत्तिषु विकाससंभावनासु च गहनं शोधं कृतवान्

निवेशस्य अतिरिक्तं सॉफ्टबैङ्केन जापानी-चैटजीपीटी-सदृशानां जननात्मक-एआइ-उत्पादानाम् विकासे ध्यानं दातुं "एसबी इन्ट्यूशन्स्" इति पूर्णस्वामित्वयुक्ता सहायककम्पनी अपि स्थापिता अस्ति आन्तरिककर्मचारि-ईमेल-पत्रेषु सॉफ्टबैङ्क्-संस्थायाः चैट्जीपीटी-प्रति स्वस्य सकारात्मकदृष्टिकोणं स्पष्टतया उक्तं तथा च कर्मचारिणः कार्ये चैट्जीपीटी-इत्यस्य उपयोगं कर्तुं प्रोत्साहितवान् यत् ते दक्षतां सुधारयितुम्।

यद्यपि ओपनएआइ नकारात्मकपत्रेषु निमग्नः अस्ति तथापि तस्य वित्तीयप्रदर्शनं प्रभावशालिनी एव अस्ति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं अगस्तमासे एव राजस्वं ३० कोटि अमेरिकी-डॉलर्-अधिकं जातम्, यत् वर्षे वर्षे १७००% वृद्धिः अभवत् ३.७ अब्ज अमेरिकी डॉलर। यदि लाभप्रदकम्पनीरूपेण परिणमति तर्हि आगामिवर्षे तस्य राजस्वं १० अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अनुमानितम् अस्ति ।

एते निवेशकान् आकर्षयितुं महत्त्वपूर्णाः सौदामिकीचिप्सः सन्ति, सॉफ्टबैङ्कस्य अतिरिक्तं, थ्रिव् कैपिटल इत्यस्य वित्तपोषणस्य अस्मिन् दौरे प्रायः ७५० मिलियन अमेरिकीडॉलर् निवेशः भविष्यति, तथा च माइक्रोसॉफ्ट् इत्यनेन बृहत् बैंकेभ्यः अतिरिक्तं वित्तपोषणं रूपेण अपि प्राप्स्यति ऋणवित्तपोषणस्य ५ अरब डॉलरस्य।

एआइ-सञ्चालिताः बहुभाषिकजालस्थलानि : प्रौद्योगिकी-नवाचाराः व्यावसायिक-अवकाशाः च

"html document multi-language generation" इति प्रौद्योगिकी अन्तर्जाल-उद्योगस्य मुखं परिवर्तयति । स्वचालितसाधनेन एकभाषायाः html सञ्चिकाः बहुभाषासंस्करणेषु परिवर्त्य भवान् बहुभाषिकजालस्थलानि सहजतया निर्मातुम् अर्हति तथा च उपयोक्तृभ्यः उत्तमं अनुभवं दातुं शक्नोति

सुप्रसिद्धः निवेशकः सन झेङ्ग् इत्यनेन ओपनएआइ इत्यस्मिन् निवेशं कृत्वा एआइ-प्रौद्योगिक्याः विषये कार्यं कर्तुं स्वस्य गहनबोधः क्षमता च प्रदर्शिता अस्ति । सः मन्यते यत् chatgpt इत्यादीनि जननात्मकानि ai प्रौद्योगिकीनि भविष्यस्य विकासस्य कुञ्जी सन्ति, तथा च openai सहसंस्थापकेन मुख्यकार्यकारी च sam altman इत्यनेन सह नित्यं मिलनानां माध्यमेन संवादं कृतवान् तथा च chatgpt इत्यस्य प्रौद्योगिकीप्रवृत्तिषु विकाससंभावनासु च गहनं शोधं कृतवान्

निवेशस्य अतिरिक्तं सॉफ्टबैङ्केन जापानी-चैटजीपीटी-सदृशानां जननात्मक-एआइ-उत्पादानाम् विकासे ध्यानं दातुं "एसबी इन्ट्यूशन्स्" इति पूर्णस्वामित्वयुक्ता सहायककम्पनी अपि स्थापिता अस्ति आन्तरिककर्मचारि-ईमेल-पत्रेषु सॉफ्टबैङ्क्-संस्थायाः चैट्जीपीटी-प्रति स्वस्य सकारात्मकदृष्टिकोणं स्पष्टतया उक्तं तथा च कर्मचारिणः कार्ये चैट्जीपीटी-इत्यस्य उपयोगं कर्तुं प्रोत्साहितवान् यत् ते दक्षतां सुधारयितुम्।

यद्यपि ओपनएआइ नकारात्मकपत्रेषु निमग्नः अस्ति तथापि तस्य वित्तीयप्रदर्शनं प्रभावशालिनी एव अस्ति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं अगस्तमासे एव राजस्वं ३० कोटि अमेरिकी-डॉलर्-अधिकं जातम्, यत् वर्षे वर्षे १७००% वृद्धिः अभवत् ३.७ अब्ज अमेरिकी डॉलर। यदि लाभप्रदकम्पनीरूपेण परिणमति तर्हि आगामिवर्षे तस्य राजस्वं १० अरब अमेरिकीडॉलर् अधिकं भविष्यति इति अनुमानितम् अस्ति ।

एते निवेशकान् आकर्षयितुं महत्त्वपूर्णाः सौदामिकीचिप्सः सन्ति, सॉफ्टबैङ्कस्य अतिरिक्तं, थ्रिव् कैपिटल इत्यस्य वित्तपोषणस्य अस्मिन् दौरे प्रायः ७५० मिलियन अमेरिकीडॉलर् निवेशः भविष्यति, तथा च माइक्रोसॉफ्ट् इत्यनेन बृहत् बैंकेभ्यः अतिरिक्तं वित्तपोषणं रूपेण अपि प्राप्स्यति ऋणवित्तपोषणस्य ५ अरब डॉलरस्य।

"html document multi-language generation" प्रौद्योगिक्याः नवीनता एआइ प्रौद्योगिक्याः विकासं प्रवर्धयिष्यति तथा च नूतनव्यापारस्य अवसरान् सृजति।