वैज्ञानिक-प्रौद्योगिकी-पत्रिकासु उत्कृष्टतायाः मार्गस्य अन्वेषणम् : नूतन-अध्यायस्य आवेदनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कागज आवेदन सामग्रीएतत् आवेदनस्य मूलकडिः समीक्षायाः महत्त्वपूर्णः आधारः च अस्ति । आवेदकानां आवश्यकता अस्ति यत् आवेदनसामग्री सत्यं वैधं च आवश्यकस्वरूपेण प्रस्तुतं च भवति। तेषु आङ्ग्ल-एकल-पत्रिकाः, चीनी-एकल-पत्रिकाः, उच्च-प्रारम्भ-बिन्दु-युक्ताः नवीन-पत्रिकाः, तथा च क्लस्टर-(समूह)-पायलट्-परियोजनानां प्रत्येकं विशिष्ट-आवेदन-प्रपत्राणि, तत्सम्बद्धानि दस्तावेजानि च, यथा पत्रिका-प्रकाशन-अनुज्ञापत्राणि, पत्रिका-कवर-पत्राणि, सूचीपत्राणि च, कानूनी-व्यक्तिः, प्रस्तुतुं आवश्यकाः सन्ति प्रमाणीकरण दस्तावेज, तथा पत्रिका विशिष्टता आदि। तदतिरिक्तं आवेदनं कुर्वतां एककानां कृते स्वस्य आवेदनसामग्रीणां पूर्णतां प्रामाणिकतां च सुनिश्चित्य समीक्षानियमानाम् अनुपालनस्य आवश्यकता वर्तते।
आवेदनप्रक्रियायाः कालखण्डे चीन-विज्ञान-प्रौद्योगिकी-सङ्घः प्रस्तुत-आवेदन-सामग्रीणां व्यापक-मूल्यांकनं कर्तुं, अन्ततः परियोजना-योग्यतां निर्धारयितुं च विशेषज्ञ-समीक्षादलं स्थापयिष्यति |. समीक्षाप्रक्रियायाः सफलतया उत्तीर्णतां प्राप्तुं सर्वाणि सामग्रीनि आवश्यकतानां पूर्तिं कुर्वन्ति इति सुनिश्चित्य आवेदनप्रक्रिया कठोरता, सावधानीपूर्वकं च भवितुम् आवश्यकम्।
वैज्ञानिकपत्रिकानां विकासे सहायतार्थं आवेदनप्रक्रियायां सुधारं कुर्वन्तु
आवेदनप्रक्रियायाः कालखण्डे चीन-विज्ञान-प्रौद्योगिकी-सङ्घः वैज्ञानिक-संशोधन-इकायानां परियोजना-अनुप्रयोग-प्रक्रियायाः, तत्सम्बद्ध-नीतीनां च अधिकतया अवगमने सहायतार्थं व्यावसायिक-मार्गदर्शनं समर्थनं च प्रदास्यति |. तस्मिन् एव काले चीन-विज्ञान-प्रौद्योगिकी-सङ्घः अपि परियोजनायाः स्थापनायाः विकासाय च व्यावसायिक-मताः सुझावः च प्रदातुं समीक्षायां भागं ग्रहीतुं विशेषज्ञान् विद्वांसन् च आमन्त्रयति
भविष्यस्य प्रतीक्षां कुर्वन्, वैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां गौरवपूर्णः मार्गः
भविष्ये चीनीयविज्ञानप्रौद्योगिकीपत्रिकाः वैज्ञानिकप्रौद्योगिकीनवाचारं ज्ञानविनिमयं च प्रवर्धयितुं अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति। यथा यथा देशः समाजश्च वैज्ञानिक-प्रौद्योगिकी-पत्रिकाणां महत्त्वं ददाति तथा तथा मम विश्वासः अस्ति यत् वैज्ञानिक-प्रौद्योगिकी-पत्रिकाः व्यापक-विकास-संभावनानां आरम्भं करिष्यन्ति |.