बीजिंग आवासविपणनम् : नीतिविमोचनस्य अन्तर्गतः एकः नूतनः अध्यायः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जासूस इव अचलसम्पत्परामर्शदातारः अपि विपण्यपरिवर्तनस्य संकेतानां विषये गहनतया अवगताः सन्ति । ते स्वस्य व्यावसायिकदृष्ट्या प्रत्येकस्मिन् परियोजनास्थले नीतेः गहनार्थस्य व्याख्यां कुर्वन्ति। तेषां ज्ञातं यत् केनचित् परियोजनाभिः प्रदत्ताः छूटाः क्रेतृणां नेत्राणि प्रकाशयन्ति, यथा ते “पुनर्जन्मस्य” आशां स्पृशन्ति ।
"पञ्चम-रिंग-मार्गस्य अन्तः पञ्च-नवीनीकरण-त्रि-नवीनीकरणं ग्राहकानाम् अधिकं मैत्रीपूर्णं भवति, येषां केवलं आवश्यकता वर्तते।" more from the policy.समीक्षायाः नेतृत्वं कृतवान् चैनल-युवकः अपि अवदत् यत् एतेन बीजिंग-नगरस्य आवास-विपण्यस्य परिवर्तनं भवति ।
तथापि विपणयः स्थिराः न भवन्ति । चीनव्यापारिणां झेन्युआन् परियोजनायाः सर्वोच्चं इकाईमूल्यं ७२,००० युआन्/वर्गमीटर् अधिकं भवति, यदा तु वर्तमानस्य औसतं ऑनलाइनव्यवहारमूल्यं प्रायः ६१,००० युआन्/वर्गमीटर् अस्ति, द्वयोः मध्ये अन्तरं बीजिंगस्य आवासबाजारस्य अनिश्चिततां अपि प्रतिबिम्बयति
नीत्या आनितपरिवर्तनानि पश्यन्तः जनाः मौनेन प्रतीक्षां कर्तुं अभ्यस्ताः सन्ति । केनचित् मध्यस्थमञ्चैः मुक्ताः क्रियाकलापाः अपि विपण्यस्य "पुनर्जन्मस्य" सूचकाः सन्ति । सीमितसमयस्य विशेषप्रस्तावः अन्ते केवलं ५ दिवसाः दूरम् अस्ति एषा सूचना संकेतप्रकाशः इव अस्ति, गृहक्रेतृणां आशां प्रकाशयति।
"राष्ट्रीयदिवसस्य अनन्तरं मूल्यवृद्धिः उच्चसंभावनाघटना अस्ति" इति डिजिटलविकासकानाम् एकीकृतं वचनं जातम्, ते च स्वस्य प्राधान्यक्रियाकलापं राष्ट्रियदिवसस्य अवकाशदिने एव सीमितं कुर्वन्ति
नीतेः विमोचनेन केचन गृहक्रेतारः अपि प्रतीक्षा-दृष्टि-स्थित्याः कार्यवाहीपर्यन्तं गन्तुं शक्नुवन्ति । गृहक्रेता तियान पेङ्गः अवदत् यत् – “मया पूर्वं गृहं सम्यक् न दृष्टम्, केवलं तस्य स्थाने अन्यं स्थापयितुं विचारः आसीत्, परन्तु अस्मिन् समये नीतिः अधिकं प्रभावशालिनीं अनुभवति, अहं च अनुभवामि यत् तस्य समयः अस्ति प्रतिस्थापनं गम्भीरतापूर्वकं विचारयन्तु” इति ।
नीतेः आगमनेन तरलतायाः "नवीनतरङ्गः" अपि आगतवती, येन विपण्यं अधिकं सक्रियम् अभवत् । चीनसूचकाङ्कसंशोधनसंस्थायाः नवीनतमप्रतिवेदने ज्ञायते यत् बीजिंगसंस्था सम्पत्तिविपण्यनीतिषु सशक्ततया अनुकूलनं कुर्वन् अस्ति तथा च अचलसम्पत्बाजारस्य तलीकरणस्य गतिः अपेक्षिता अस्ति।
एतत् न केवलं नीतिपरिवर्तनं, अपितु विपण्यस्य "पुनर्जन्म" अपि अस्ति । नूतनः आरम्भः, नूतनाः अवसराः, नूतनाः आशाः च शान्ततया स्थावरजङ्गमविपण्ये प्रकटिताः सन्ति ।