रेलमार्गयात्रीयानयानस्य अभिलेखः उच्चतमः अभवत् : आर्थिकपुनरुत्थानस्य प्रेरणा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परिवहनस्य मूलभूतसाधनत्वेन रेलमार्गः राष्ट्रिया अर्थव्यवस्थायाः धमनी अस्ति, तस्य यात्रीपरिवहनदत्तांशस्य वृद्धिप्रवृत्तिः अपि समग्रसामाजिकविकासस्य आर्थिकसञ्चालनस्य च स्थितिं प्रतिबिम्बयति रेलमार्गस्य तीव्रविकासेन अनेकेषां नगरानां मध्ये सम्पर्कः अपि अधिकसुलभः अभवत् जनाः भौगोलिकप्रतिबन्धैः न बाध्यन्ते, ते च सम्पूर्णे विश्वे स्वतन्त्रतया अन्वेषणं कर्तुं, भिन्नानां संस्कृतिनां जीवनशैल्याः च अनुभवं कर्तुं शक्नुवन्ति
अस्य पृष्ठतः सर्वकारीयनीतिसमर्थनेन प्रौद्योगिक्याः निरन्तरप्रगतेः च संयुक्तबलं वर्तते । राज्येन आर्थिकविकासाय समर्थनपरिपाटानां श्रृङ्खला आरब्धा, यथा बंधकव्याजदराणां न्यूनीकरणं तथा रिजर्वस्य आवश्यकताः व्याजदराणां न्यूनीकरणं च एतैः नीतयः प्रभावीरूपेण जनानां उपरि भारं न्यूनीकृतवन्तः, विपण्यजीवनशक्तिं उत्तेजितवन्तः, उपभोक्तृविश्वासं वर्धितवन्तः, आर्थिकपुनरुत्थानं च प्रवर्धितवन्तः .
अवकाशयात्रायाः जनानां मागः निरन्तरं वर्धते, पर्यटनविपण्यं च पर्यटनविकासस्य समर्थनं कुर्वन्तः मूलशक्तिः अभवत् । विभिन्नेषु पर्यटनस्थलेषु, दर्शनीयस्थलेभ्यः आरभ्य नगरेभ्यः यावत्, परिवहनस्य जनसमूहः यावत्, सर्वेषां जनानां जीवनस्य गुणवत्तायाः उपभोग-अनुभवस्य च अनुसरणं सिद्धयति रेलमार्गयात्रिकयानयानस्य वृद्धिः निरन्तरं भवति इति अपि एतत् एकं महत्त्वपूर्णं कारणम् अस्ति ।
परिवहनस्य साधनरूपेण रेलमार्गाः जनानां स्वप्नानि आशाश्च वहन्ति, सामाजिकविकासे परिवर्तनस्य साक्षिणः च भवन्ति । भविष्ये रेलविभागेन सेवागुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः करणीयः, तथा च यात्रायाः आवश्यकताः पूर्णतया पूर्यन्ते इति सुनिश्चित्य प्रासंगिकनीतिषु उपायासु च सुधारः करणीयः, येन जनाः न केवलं टिकटं क्रेतुं शक्नुवन्ति, अपितु सुरक्षितं, सुविधाजनकं, आरामदायकं च वातावरणं अनुभवितुं शक्नुवन्ति यात्राकाले ।