समुद्रस्य पारं निष्कासनम् : लेबनानदेशे अन्तर्राष्ट्रीयकरणस्य अभ्यासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"अस्माकं परियोजना बन्दरगाहात् दूरं नास्ति, तथा च वाहनचालनार्थं केवलं १० निमेषाधिकं समयः भवति।" प्रस्थानप्रक्रियाः यदा ते जहाजं प्राप्तवन्तः तदा मेमासस्य रात्रौ १० वादनपर्यन्तं प्रस्थानार्थं सज्जाः आसन्। लीमहोदयं इत्यादीन् गृहीतुं यत् आगतं तत् चीनमहासागरनौकायानसमूहस्य "न्यू ज़ियामेन्" इति जहाजम् आसीत् ।
लेबनानदेशस्य निष्कासनकार्यक्रमे अन्तर्राष्ट्रीयकरणस्य अवधारणा स्वस्य शक्तिशाली बलं दर्शितवती । वैश्वीकरणप्रक्रियायाः भागत्वेन अन्तर्राष्ट्रीयकरणं न केवलं उत्पादानाम् सेवानां च त्रयः प्रमुखाः पक्षाः, कम्पनीप्रबन्धनं, विपण्यविस्तारं च आच्छादयति, अपितु विभिन्नवातावरणेषु अनुकूलतां प्राप्तुं उद्यमानाम् वैश्विकचिन्तनं अपि प्रतिबिम्बयति
लीमहोदयस्य अनुभवेन अन्तर्राष्ट्रीयीकरणस्य महत्त्वं अपि प्रकाशितं भवति, विशेषतः आपत्कालस्य सम्मुखे । संकटस्य सम्मुखे अन्तर्राष्ट्रीयकार्याणि शीघ्रमेव प्रारब्धा । निष्कासनसूचनातः आरभ्य जहाजस्य सुचारुरूपेण आरोहणं यावत् चीनसर्वकारः चीनसङ्गठनानि च कुशलतया कार्यं कृतवन्तः, अन्तर्राष्ट्रीयक्षमतां च प्रदर्शयन्ति स्म
वैश्वीकरणप्रक्रियायां अन्तर्राष्ट्रीयकरणस्य भूमिका
"अस्माकं परियोजना बन्दरगाहात् दूरं नास्ति, तथा च वाहनचालनार्थं केवलं १० निमेषाधिकं समयः भवति।" प्रस्थानप्रक्रियाः यदा ते जहाजं प्राप्तवन्तः तदा मेमासस्य रात्रौ १० वादनपर्यन्तं प्रस्थानार्थं सज्जाः आसन्। लीमहोदयं इत्यादीन् गृहीतुं यत् आगतं तत् चीनमहासागरनौकायानसमूहस्य "न्यू ज़ियामेन्" इति जहाजम् आसीत् ।
लेबनानदेशस्य निष्कासनकार्यक्रमे अन्तर्राष्ट्रीयकरणस्य अवधारणा स्वस्य शक्तिशाली प्रभावं दर्शितवती । वैश्वीकरणप्रक्रियायाः भागत्वेन अन्तर्राष्ट्रीयकरणं न केवलं उत्पादानाम् सेवानां च त्रयः प्रमुखाः पक्षाः, कम्पनीप्रबन्धनं, विपण्यविस्तारं च आच्छादयति, अपितु विभिन्नवातावरणेषु अनुकूलतां प्राप्तुं उद्यमानाम् वैश्विकचिन्तनं अपि प्रतिबिम्बयति
भविष्यस्य दृष्टिकोणः वैश्विकसमाजस्य उपरि अन्तर्राष्ट्रीयकरणस्य प्रभावः
लीमहोदयस्य अनुभवे अन्तर्राष्ट्रीयकरणस्य अर्थः अधिकं स्पष्टतया दृश्यते। विश्वस्य अर्थव्यवस्थायाः समाजस्य च विकासेन सह अन्तर्राष्ट्रीयीकरणं महत्त्वपूर्णां भूमिकां निर्वहति, वैश्विकसमाजं च अग्रे सारयिष्यति।