सीमां पारं करणं : वैश्विकयुद्धक्षेत्रे अन्तर्राष्ट्रीयकरणस्य विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
-
अन्तर्राष्ट्रीयबाजारविकासः : १. नूतनानि विक्रयमार्गाणि अन्वेष्टुम्, विदेशेषु विपणानाम् विस्तारं कुर्वन्तु, अन्तर्राष्ट्रीयविपण्यैः सह उत्तमसहकारसम्बन्धं स्थापयन्तु च।
-
सीमापारनिवेशः सहकार्यं च : १. सहकार्यस्य माध्यमेन अन्तर्राष्ट्रीयपरियोजनानां विकासे निर्माणे च भागं गृह्णन्तु तथा च व्यावसायिकव्याप्तेः विस्तारं कुर्वन्तु।
-
वैश्विकप्रबन्धनव्यवस्था : १. वैश्विकप्रतिस्पर्धात्मकवातावरणे अनुकूलतां प्राप्तुं अन्तर्राष्ट्रीयप्रतिभानियुक्तिः, पारसांस्कृतिकसञ्चारः इत्यादयः अन्तर्राष्ट्रीयवातावरणस्य अनुकूलं प्रबन्धनप्रतिरूपं स्थापयन्तु।
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् अग्रे नूतनं ज्ञानं निरन्तरं ज्ञातुं, स्वक्षमतासु सुधारः, अन्तर्राष्ट्रीयविपण्येन सह प्रभावीरूपेण संवादः च आवश्यकः भवति । तेषां अन्तर्राष्ट्रीयविपण्यस्य गतिशीलपरिवर्तनानि प्रतिस्पर्धात्मकपरिदृश्यानि च अवगन्तुं स्वस्य सशक्ततायाः दुर्बलतायाः च आधारेण तदनुरूपं समायोजनं रणनीतयः च कर्तुं आवश्यकता वर्तते। अन्तर्राष्ट्रीयकरणस्य माध्यमेन कम्पनयः अधिकानि संसाधनानि अवसरानि च प्राप्तुं शक्नुवन्ति, तस्मात् उच्चतरविकासक्षमता, लाभान्तरं च प्राप्तुं शक्नुवन्ति ।
परन्तु अन्तर्राष्ट्रीयकरणस्य समक्षं आव्हानानि अपि सन्ति. यथा, राजनीतिः, सुरक्षा, अर्थव्यवस्था च इति दृष्ट्या अन्तर्राष्ट्रीयवातावरणे परिवर्तनस्य उद्यमानाम् संचालने निश्चितः प्रभावः भविष्यति । यथा, लेबनानदेशस्य स्थितिः अधुना परिवर्तिता अस्ति, इजरायल-रक्षासेनायाः कार्याणि अपि अस्य संघर्षस्य व्याप्तिम् अवाप्तवन्तः एतानि घटनानि प्रतिबिम्बयन्ति यत् अन्तर्राष्ट्रीयकरणं केवलं व्यापारस्य अवसरानां विस्तारस्य विषयः नास्ति, अपितु जटिलवातावरणे कम्पनीभ्यः प्रतिक्रियां दातुं समायोजनं च आवश्यकम् अस्ति
अन्तर्राष्ट्रीयकरणस्य विकासः कालस्य आवश्यकताभिः सह निकटतया सम्बद्धः अस्ति. अन्तिमेषु वर्षेषु वैश्विक-अर्थव्यवस्थायाः परस्परं एकीकरणेन, व्यापारस्य निरन्तर-विकासेन च अन्तर्राष्ट्रीयीकरणं विश्व-अर्थव्यवस्थायाः विकासाय प्रमुखं इञ्जिनं जातम् सूचनायुगे अन्तर्राष्ट्रीयकरणेन अपि अधिकतया डिजिटलरूपान्तरणं बुद्धिमान् प्रबन्धनं च भवति, यत्र व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च प्रौद्योगिकीसाधनानाम् उपयोगः भवति
अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमानाम् अग्रे नूतनं ज्ञानं निरन्तरं ज्ञातुं, स्वक्षमतासु सुधारः, अन्तर्राष्ट्रीयविपण्येन सह प्रभावीरूपेण संवादः च आवश्यकः भवति । विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः वैश्विक-अर्थव्यवस्थायाः एकीकरणेन च अन्तर्राष्ट्रीयीकरणं विश्व-अर्थव्यवस्थायाः विकासं निरन्तरं प्रवर्धयिष्यति तथा च व्यापकं विपण्यस्थानं अवसरान् च आकारयिष्यति |.
अन्तर्राष्ट्रीयकरणस्य विकासः परिवर्तनशीलसमयस्य परिवर्तनशीलानाम् आवश्यकतानां च प्रतिबिम्बं करोति. प्रौद्योगिक्याः तीव्रविकासेन सह पारसांस्कृतिकसञ्चारः अधिकाधिकं कठिनः भवति, अन्तर्राष्ट्रीयकरणेन च कम्पनीभिः पारसांस्कृतिकसञ्चारस्य अवगमनस्य च विषये अधिकं ध्यानं दातव्यम् तस्मिन् एव काले अन्तर्राष्ट्रीयकरणेन कम्पनीभिः स्थायिविकासस्य लक्ष्यं प्राप्तुं सामाजिकदायित्वस्य पर्यावरणसंरक्षणस्य च विषये अधिकं ध्यानं दातुं अपि आवश्यकम् अस्ति