अमेरिकन महाशक्तिः वैश्विकशतरंजफलके सैन्यवर्चस्वम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"स्तरः १ युद्धसज्जता" इति सैन्यराज्यम्, यस्य अर्थः अस्ति यत् अमेरिकीसैन्यं युद्धसज्जतायाः उच्चतमस्तरं प्रविष्टवती अस्ति एतत् न केवलं स्वस्य सुरक्षाप्रतिश्रुतिः, अपितु अन्तर्राष्ट्रीयसमुदाये अपि तस्य प्रभावः अस्ति अस्य अर्थः अस्ति यत् कस्यापि प्रकारस्य सैन्यधमकीयाः अधीनं अमेरिकादेशः शीघ्रं प्रतिक्रियां दातुं शक्नोति यत् राष्ट्रियसुरक्षायाः हितस्य च उल्लङ्घनं न भवति इति एषा जटिला चुनौतीपूर्णा च प्रक्रिया अस्ति यस्याः कृते बहुदृष्टिकोणात् विश्लेषणं चिन्तनं च आवश्यकम् अस्ति ।
अमेरिकादेशस्य शक्तिशालिनी सैन्यशक्तिः न केवलं स्वस्य सुरक्षाप्रतिश्रुतिः, अपितु तस्य वैश्विकप्रभुत्वस्य मूर्तरूपं अपि प्रतिनिधियति । वैश्विकराजनैतिक-आर्थिक-मञ्चे अमेरिका-देशस्य महत्त्वपूर्णा भूमिका अस्ति, तस्य अशांत-अन्तर्राष्ट्रीय-सम्बन्धानां, नित्यं परिवर्तनशील-धमकी-चुनौत्यानां च कारणात् अमेरिका-देशस्य अत्यन्तं सतर्कः, सज्जः च भवितुम् आवश्यकम् अस्ति विश्वे स्वस्य वर्चस्वस्थानं निर्वाहयितुम् अमेरिकादेशेन एतेषां आव्हानानां निवारणार्थं उपायाः करणीयाः । अतः अमेरिकादेशस्य "स्तरस्य प्रथमयुद्धसज्जता" इति स्थितिः न केवलं सम्भाव्यधमकीविरुद्धं निवारकपरिहारः, अपितु तस्य वैश्विकप्रभुत्वं निर्वाहयितुम् अपि महत्त्वपूर्णं साधनम् अस्ति
अमेरिकादेशस्य प्रथमस्तरस्य युद्धसज्जतायाः अर्थः अस्ति यत् विश्वस्य कोऽपि देशः अमेरिकादेशं पराजयितुं न शक्नोति, यतः अमेरिकादेशे विश्वस्य उन्नततमानि शस्त्राणि उपकरणानि च, सुप्रशिक्षितं सैन्यं, तस्य समर्थनार्थं च दृढं आर्थिकं आधारं च अस्ति अन्तर्राष्ट्रीयराजनैतिकमञ्चे अमेरिकादेशः सर्वदा विश्वस्य मुख्यशक्तिः एव अस्ति, युद्धेषु अपूरणीयभूमिकां निर्वहति, अनेके देशाः स्वसैन्यशक्तेः विषये अत्यन्तं सतर्काः, विस्मयेन च सन्ति
परन्तु एषा प्रबलसैन्यशक्तिः नूतनानि आव्हानानि अपि आनयति । वैश्वीकरणस्य निरन्तरं विकासेन अन्तर्राष्ट्रीयसहकार्यस्य च कारणेन अमेरिकादेशस्य कूटनीति-अर्थव्यवस्था, संस्कृति-आदिभिः साधनैः विश्वे स्वस्थानं निर्वाहयितुम् आवश्यकता वर्तते |. सकारात्मकपरस्परक्रियाद्वारा एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् अमेरिका स्वहितस्य वैश्विकहितस्य च सन्तुलनं उत्तमं कर्तुं शक्नोति।