स्टॉक मार्केट् : हाङ्गकाङ्ग स्टॉक्स् कृते “नवयुगम्”
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले विश्लेषकः झान् चुन्ली अपि हाङ्गकाङ्ग-शेयर-बजारे आरएमबी-प्रशंसायाः प्रभावं दर्शितवान् । सः अवदत् यत् हाङ्गकाङ्ग-शेयर-बजारस्य आरएमबी-विनिमय-दरस्य च निकटसम्बन्धः अस्ति यदा आरएमबी-मूल्यं वर्धते तदा हाङ्गकाङ्ग-शेयर-बजारस्य अपि वृद्धिः भवति । कारणं यत् चीन-वित्तपोषित-उद्यमानां उच्च-अनुपातः भवति तथा च तेषां आयस्य गणना आरएमबी-रूपेण भवति अतः आरएमबी-प्रशंसया कम्पनीयाः लाभप्रदता वर्धते । तदतिरिक्तं अमेरिकी-डॉलर-व्याजदरेषु आरएमबी-प्रशंसायाः प्रभावः हाङ्गकाङ्ग-शेयर-बाजारे अपि पुनः उत्थापनं जनयिष्यति, दक्षिणदिशि गच्छन्तीनां निधिनां कृते च उत्साहं प्रदास्यति
निवेशमूल्यानां विषये विश्लेषकाणां निधिप्रबन्धकानां च प्राधान्यानि भिन्नानि सन्ति । झोउ लिन्होङ्ग इत्यस्य मतं यत् बाजारे वर्तमानं मुख्यं लाभं वित्तीयमूल्यांकनानां मरम्मतात् तथा च अग्रणी-उद्योगरूपेण अन्तर्जालस्य कृते आगच्छति एकदा विपण्य-जोखिम-प्राथमिकता विपर्यस्तं भवति तदा मुख्य-प्रौद्योगिकी-रेखानां कृते अपि बहूनां विन्यास-अवकाशाः अनुवर्तन्ते एकतः अस्माभिः अन्तर्जाल, नवीन ऊर्जावाहनानि, प्रौद्योगिकी हार्डवेयर, जैवचिकित्सा इत्यादिषु उद्योगेषु ध्यानं दत्तुं सुझावः दत्तः उच्च-लाभांश-लक्ष्याणि अधिकानि निश्चितानि भवन्ति इति विषये अपि ध्यानं दातव्यम्, यथा केचन कम्पनयः ये वित्तीयक्षेत्रे निरन्तरं विकसिताः सन्ति।
वैश्विकबाजारमूल्यांकनआकर्षणस्य पूंजीपुनर्सन्तुलनस्य च दृष्ट्या झाङ्गजिन्ताओ इत्यस्य मतं यत् ए-शेयरेषु तथा हाङ्गकाङ्ग-स्टॉकेषु उच्चगुणवत्तायुक्तानां सम्पत्तिनां पूर्वमेव आवंटनस्य लाभाः सन्ति यथा, चीनस्य प्रमुखानां अन्तर्जालकम्पनीनां मूल्याङ्कनं विश्वस्य निम्नतमस्तरयोः एकस्मिन् अस्ति यदि विदेशीयपुञ्जी प्रतिफलं प्राप्नोति तर्हि तेषां प्रवृत्तिः वृद्धिक्षमतायुक्तानि, उत्तमप्रतिस्पर्धायुक्तानि च एतादृशानि उच्चगुणवत्तायुक्तानि सम्पत्तिः क्रेतुं अधिकं प्रवृत्ताः भविष्यन्ति। यथा यथा विदेशेषु जोखिमरहितव्याजदरेषु न्यूनता भवति तथा तथा न्यूनमूल्यांकनयुक्ताः उच्चलाभांशयुक्ताः च चीनीयसम्पत्तयः अधिकं आकर्षकाः भवन्ति, तथा च चीनीयसम्पत्त्याः आवंटनार्थं वैश्विकनिधिषु हाङ्गकाङ्ग-शेयर-बजारः अपि प्रथमः विकल्पः भविष्यति
साक्षात्कारस्य समये लिआङ्ग युआन् नामकः युवा निवेशकः भविष्यस्य आशायाः पूर्णः आसीत् सः स्नातकपदवीं प्राप्त्वा वित्तीय-उद्योगे कार्यं कर्तुं हाङ्गकाङ्ग-नगरे एव तिष्ठति इति स्वप्नं पश्यति, तथा च हाङ्गकाङ्ग-शेयर-बजारस्य "नवयुगस्य" विकासस्य साक्षी भवितुम् आशास्ति