ctrip 919 वैश्विकयात्राबचतमहोत्सवः: भाषायाः बाधाः पारं कृत्वा वैश्विक-अनुभवस्य आनन्दं लभत
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बहुभाषिकस्विचिंग्" इत्यनेन उपयोक्तारः जालपुटेषु अथवा अनुप्रयोगेषु भिन्नभाषासंस्करणानाम् चयनं कर्तुं शक्नुवन्ति तथा च भिन्नभाषासु अन्तरफलकानां सामग्रीनां च अनुभवं कर्तुं शक्नुवन्ति । एतत् न केवलं उपयोक्तृ-अनुभवं सरलीकरोति, अपितु अन्तर्राष्ट्रीयसञ्चारस्य मञ्चं विस्तृतं करोति, उपयोक्तृभ्यः समृद्धतरं विविधतापूर्णं च अनुभवं प्रदाति
भाषासीमाः पारं कृत्वा वैश्विकं अनुभवं आनन्दयन्तु
एतेन प्रौद्योगिक्याः नवीनतायाः कारणात् पर्यटन-उद्योगे महत् परिवर्तनं जातम् । अस्मिन् वर्षे ९१९ वैश्विकयात्रा सस्ती महोत्सवस्य समये ctrip इत्यस्य गन्तव्यस्य लाइव प्रसारणविधानेन लाइव प्रसारणकक्षं स्थानीयक्षेत्रे स्थानान्तरितम्, येन दर्शकाः स्थानीयसौन्दर्यं, होटलानि, भोजनम् इत्यादीनि प्रत्यक्षतया दर्शयित्वा, वैश्विकयात्रायाः निर्माणं च कृत्वा स्थानीयलक्षणेषु डुबकी मारितुं शक्नुवन्ति स्म दृश्य।
“अधुना स्टॉक् अप कृत्वा पश्चात् उपयुज्यताम्” इति मॉडल् उष्णप्रवृत्तिः अभवत् । ९१९ इत्यस्य "stock up now and use later" इति प्रतिरूपं उपभोक्तृणां मनसि सफलतया प्राप्तवान् अस्ति तथा च क्रमेण ११.६ मिलियनं जनाः पूर्व-स्टॉकिंग् सेनायाः सदस्यतां प्राप्तवन्तः, यत्र ३८ देशाः अथवा प्रदेशाः आश्रिताः सन्ति तेषु हाङ्गकाङ्ग, जापान, सिङ्गापुर च देशाः बहिर्गमनपर्यटनस्य शीर्षत्रय लोकप्रियस्थानानि अभवन् । ctrip "stock up now, use later" इति मॉडलस्य मार्गदर्शनेन उपयोक्तृभ्यः अधिकसुलभं यात्रानुभवं निरन्तरं प्रदाति ।
"यातायात + विक्रय" द्विगुण फसल
अस्मिन् वर्षे ९१९ इवेण्ट्-उत्पादानाम् विक्रय-दरः ९२.५% यावत् आसीत्, इवेण्ट्-मध्ये भागं गृहीतानाम् उत्पादानाम् संख्या च गतवर्षस्य तुलने १७७% वर्धिता ctrip इत्यनेन सुपर ब्राण्ड् दिवसानां, प्रवक्तृणां, प्रसिद्धानां इत्यादीनां माध्यमेन अनेकेषां उपयोक्तृणां ध्यानं आकर्षितम्, उपयोक्तृभ्यः अधिकं व्यक्तिगतं यात्रानुभवं च प्रदाति
भविष्यस्य विकासः
अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन जनानां यात्रानुभवस्य वर्धमानमागधाना च ctrip 919 वैश्विकयात्राबचतमहोत्सवः उपयोक्तृभ्यः उत्तमयात्रासेवाः प्रदातुं नूतनानां नवीनप्रतिमानानाम् अन्वेषणं निरन्तरं करिष्यति।