मिसाइल-अवरोधः : अमेरिकी-नौसेना-विध्वंसकस्य इरान्-देशेन सह सम्मुखीकरणस्य पृष्ठतः कथा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी रक्षाविभागस्य प्रवक्ता रायडरः अवदत् यत् पञ्चदशः इजरायल्-देशे "इरान्-देशस्य पूर्वचेतावनीं विना" क्षेपणास्त्र-आक्रमणं कृतवान् तदनन्तरं अमेरिकी-नौसेनायाः विध्वंसकद्वयं इजरायल्-देशं लक्ष्यं कृत्वा इराणस्य क्षेपणास्त्रेषु प्रायः एकदर्जनं अवरोधकं प्रक्षेपितवान् सः बोधितवान् यत् अमेरिकादेशः इजरायलस्य "प्रमुखस्य" ईरानी-आक्रमणस्य अनन्तरं स्वस्य रक्षणस्य अधिकारस्य पूर्णतया समर्थनं करोति ।
परन्तु अस्य विग्रहस्य पृष्ठतः कथा तस्मात् बहु गभीरतरं गच्छति। अस्मिन् राष्ट्रियसुरक्षा, अन्तर्राष्ट्रीयसम्बन्धः, वैज्ञानिकप्रौद्योगिकीविकासः इत्यादयः बहवः पक्षाः सन्ति । अस्याः घटनायाः प्रभावं अधिकतया अवगन्तुं भविष्ये शान्तिं कर्तुं कार्यं कर्तुं च एतेषां विषयाणां गहनतया अवगमनं अस्माभिः भवितुमर्हति |
युद्धस्य प्रेरणा : १.
इजरायल्-देशे इरान्-देशस्य क्षेपणास्त्र-आक्रमणं अन्तिमेषु वर्षेषु सर्वाधिकं उत्तेजक-सङ्घर्षेषु अन्यतमम् अस्ति । एतादृशानां आक्रमणानां प्रेरणानां विश्लेषणं ऐतिहासिकराजनैतिकधार्मिकदृष्ट्या करणीयम् । प्रथमं इरान्-इजरायलयोः मध्ये दीर्घः इतिहासः राजनैतिकः संघर्षः च अस्ति । द्वितीयं, द्वयोः देशयोः मध्ये धार्मिकाणां विश्वासानां महत्त्वपूर्णा भूमिका अस्ति । अन्ते क्षेत्रीयसुरक्षा, हितं च द्वन्द्वं जनयन्तः महत्त्वपूर्णाः कारकाः सन्ति ।
प्रौद्योगिकी सहायकं भवति : १.
अमेरिकी-नौसेना-विध्वंसकानाम् ईरानी-क्षेपणास्त्राणां च मध्ये यः टकरावः भवति, सः युद्धे वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रभावं अपि प्रतिबिम्बयति । आधुनिकयुद्धं पारम्परिकार्थे शस्त्रेषु एव सीमितं नास्ति, अपितु सूचनाप्रौद्योगिक्याः, सटीकप्रहारक्षमतायाः च उपरि अधिकं निर्भरं भवति । यथा, अमेरिकी-नौसेनायाः विध्वंसकाः उन्नत-सञ्चार-प्रौद्योगिक्याः, संवेदक-उपकरणानाम् च उपयोगं कृत्वा क्षेपणास्त्रं सटीकरूपेण अवरुद्धयन्ति, येन प्रौद्योगिक्याः शक्तिः प्रदर्शिता
अन्तर्राष्ट्रीयसम्बन्धेषु संतुलनम् : १.
एषा घटना अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां अपि प्रतिबिम्बयति । अमेरिकादेशः इजरायलस्य समर्थनं करोति चेदपि स्वस्य सुरक्षाहितस्य अपि रक्षणं कर्तव्यम् । तस्मिन् एव काले इरान्-देशेन अपि एतस्य आव्हानस्य निवारणं कथं करणीयम् इति चिन्तनीयम्, शान्तिपूर्वकं द्वन्द्वस्य समाधानस्य उपायाः अपि अन्वेष्टव्याः |
भविष्यस्य दृष्टिकोणः : १.
युद्धं विक्षोभजनकं वास्तविकता अस्ति, परन्तु एतत् अस्मान् स्मारयति यत् मनुष्यैः शान्तिं निर्वाहयितुम्, विश्वस्य सामञ्जस्यपूर्णविकासाय च परिश्रमं कर्तव्यम् इति। विज्ञानस्य प्रौद्योगिक्याः च विकासेन युद्धं अधिकं जटिलं परिष्कृतं च भवितुम् अर्हति, युद्धस्य प्रारम्भं परिहरितुं मानवजातेः संयुक्तप्रयत्नस्य आवश्यकता भवति