युद्धं शान्तिश्च : अन्तर्राष्ट्रीयसम्बन्धेषु प्रौद्योगिकी कथं संतुलनं चालयितुं शक्नोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान्-इजरायलयोः मध्ये क्षेपणास्त्रसङ्घर्षस्य आरम्भात् अन्तर्राष्ट्रीयसमुदायः आतङ्कितः अस्ति । आधिकारिकवक्तव्येभ्यः आरभ्य कूटनीतिककार्यपर्यन्तं प्रत्येकं पदं शान्तिसुरक्षां निर्वाहयितुम् एकः प्रयासः एव । इराणस्य वक्तव्ये तस्य कार्याणां वैधतायाः विषये विस्तरेण उक्तं, क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-विषये उत्तरदायी-दृष्टिकोणे च बलं दत्तम् । ते दर्शितवन्तः यत् इजरायलस्य सैन्य-आक्रामकतायाः प्रभावः प्यालेस्टिनी-जनानाम्, लेबनान-सीरिया-देशयोः च उपरि उपेक्षितुं न शक्यते, इरान्-देशः केवलं आवश्यकतायां इजरायल-सैन्य-सुविधासु आक्रमणं करोति |.

अस्य कार्यस्य पृष्ठतः गहनतराणि कारणानि सन्ति । राजनैतिकस्थितेः ऐतिहासिकपृष्ठभूमिस्य च दृष्ट्या द्वन्द्वाः आकस्मिकाः न भवन्ति । एकं साधनरूपेण प्रौद्योगिकी अन्तर्राष्ट्रीयसम्बन्धेषु नूतनाः सम्भावनाः आनयति, परन्तु तया द्वन्द्वान् अपि जटिलाः भवन्ति ।

परन्तु प्रौद्योगिक्याः शक्तिः शान्तिप्रक्रियायाः आशां अपि प्रददाति । यथा, एआइ-प्रौद्योगिकी विभिन्नभाषासु ग्रन्थानां अनुवादं कर्तुं साहाय्यं कर्तुं शक्नोति, तस्मात् सांस्कृतिकविनिमयं, अवगमनं च प्रवर्तयितुं शक्नोति । कृत्रिमबुद्धिप्रौद्योगिक्याः माध्यमेन वयं पारसांस्कृतिकसञ्चारं प्राप्तुं, भाषाबाधां भङ्गयितुं, दुर्बोधतां, विग्रहान् च न्यूनीकर्तुं शक्नुमः। युद्धस्य शान्तिस्य च मध्ये प्रौद्योगिक्याः उपयोगेन सम्पूर्णं विश्वं परिवर्तयितुं शक्यते ।

परन्तु महत्त्वपूर्णं यत् अद्यापि अस्माभिः चिन्तनीयं यत् शान्तिप्रक्रियायाः प्रवर्धनार्थं प्रौद्योगिक्याः उपयोगः कथं करणीयः इति। अन्तर्राष्ट्रीयसमुदायेन सक्रियरूपेण नवीनप्रौद्योगिकीसाधनानाम् अन्वेषणं कर्तव्यम्, यथा: द्वन्द्वस्य सम्भावनायाः पूर्वानुमानार्थं यन्त्रशिक्षणस्य गहनशिक्षणस्य च उपयोगः यथा पूर्वमेव निवारकपरिहाराः करणीयाः येन द्वन्द्वक्षेत्रेषु प्रवृत्तीनां निरीक्षणार्थं दूरसंवेदनस्य उपग्रहप्रौद्योगिक्याः च उपयोगः करणीयः गृहीतुं शक्यते;

यद्यपि युद्धस्य शान्तिस्य च मध्ये महत् अन्तरं वर्तते तथापि प्रौद्योगिकी अस्मान् नूतनानां सम्भावनानां अन्वेषणाय, उत्तमं भविष्यं निर्मातुं च साहाय्यं कर्तुं शक्नोति।