बहुभाषिक html पृष्ठानि : पार-भाषा सामग्रीं विमोचयति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"html सञ्चिकानां बहुभाषिकजननम्" इति तान्त्रिकसंकल्पना प्रत्यक्षतया अस्याः आव्हानस्य अनुरूपं भवति । सरलतया वक्तुं शक्यते यत्, एतत् बहुभाषासंस्करणेषु मूल html पृष्ठं प्रस्तुतुं प्रोग्रामिंग प्रौद्योगिक्याः उपयोगं निर्दिशति । एषा पद्धतिः विशेषतया वेबसाइट्-अनुप्रयोगानाम् विकासाय उपयुक्ता अस्ति येषु बहुभाषाणां समर्थनं करणीयम् अस्ति
व्यावहारिकप्रयोगेषु एषा प्रौद्योगिकी जालपृष्ठसामग्रीणां भिन्नभाषासंस्करणेषु परिवर्तनं साक्षात्कर्तुं शक्नोति, यथा आङ्ग्लपृष्ठानां चीनीयभाषायां, फ्रेंचभाषायां, जर्मनभाषायां च अनुवादयितुं शक्नोति। यथा, वेबसाइट् html सञ्चिकानां बहुभाषाजननप्रौद्योगिक्याः उपयोगेन उपयोक्तुः भाषाचयनस्य अनुसारं वेबसाइट् सामग्रीं स्वयमेव तत्सम्बद्धभाषासंस्करणे परिवर्तयति एषा प्रौद्योगिकी न केवलं उपयोक्तृभ्यः सुविधां करोति, अपितु विकासकानां बहुकालस्य, ऊर्जायाः च रक्षणं करोति ।
बहुभाषाजननस्य माध्यमेन उपयोक्तारः विभिन्नभाषावातावरणेषु वेबसाइटसामग्रीम् सहजतया पठितुं उपयोक्तुं च शक्नुवन्ति, अतः उपयोक्तृसन्तुष्टिः सुधरति । उपयोक्तृणां कृते बहुभाषिकसामग्रीणां सुविधायाः प्रत्यक्षः अनुभवः एषः, यदा विकासकानां कृते भाषापारसामग्रीविकासं परिपालनं च प्राप्तुं प्रभावी पद्धतिः अस्ति
html सञ्चिका बहुभाषा जनन प्रौद्योगिकीविभिन्नेषु परिदृश्येषु प्रयोक्तुं शक्यते : १.
- वेबसाइट विकासः: विभिन्नेषु देशेषु क्षेत्रेषु च वेबसाइट्-स्थानानां कृते स्थानीयकरणसेवाः प्रदातव्याः, येन उपयोक्तारः भिन्न-भिन्न-भाषा-वातावरणेषु वेबसाइट्-सामग्रीम् सहजतया पठितुं, उपयोक्तुं च शक्नुवन्ति उदाहरणार्थं, ई-वाणिज्य-जालस्थलं बहुभाषा-जनन-प्रौद्योगिक्याः उपयोगं कृत्वा आङ्ग्ल-पृष्ठानां चीनीय-फ्रेञ्च-भाषायां अनुवादं कर्तुं शक्नोति इत्यादयः विभिन्नदेशेषु उपयोक्तृणां आवश्यकतानां पूर्तये बहुभाषासंस्करणम्।
- मोबाइल अनुप्रयोग: भाषां स्थानीयकरणकार्यं कार्यान्वितुं उपयोक्तुः क्षेत्रानुसारं सेट् कर्तुं शक्यते, येन उपयोक्तारः भिन्नभाषावातावरणेषु अनुप्रयोगाः सहजतया पठितुं उपयोगं च कर्तुं शक्नुवन्ति
- कम्पनीयाः अन्तः आन्तरिकसञ्चारः: विभिन्नक्षेत्रेषु कार्यं कुर्वन् कम्पनीयाः आवश्यकतानुसारं जालपुटसामग्रीणां अनुवादं कर्तुं निगमकर्मचारिणां सहायतां करोति यत् सूचनायाः समीचीनतया प्रसारणं सुनिश्चितं करोति।
बहुभाषाजननप्रौद्योगिक्याः लाभाः : १.
- दक्षतासुधारः : १. विकासकानां कृते पृथक् पृथक् भिन्नभाषासंस्करणयोः कोडलेखनस्य आवश्यकता नास्ति ते बहुभाषाजननप्रौद्योगिक्याः उपयोगेन भिन्नभाषासंस्करणानाम् कार्याणि सहजतया कार्यान्वितुं शक्नुवन्ति, येन समयस्य ऊर्जायाः च रक्षणं भवति ।
- उपयोक्तृअनुभवः : १. बहुभाषा-जनन-प्रौद्योगिकी उपयोक्तृभ्यः भिन्न-भिन्न-भाषा-वातावरणेषु वेबसाइट-सामग्रीम् सहजतया पठितुं, उपयोक्तुं च सहायं कर्तुं शक्नोति, येन उपयोक्तृसन्तुष्टिः सुधरति ।
- व्ययनियन्त्रणम् : १. बहुभाषिकजननप्रौद्योगिकी विकासव्ययस्य न्यूनीकरणं कर्तुं शक्नोति यतोहि कोडस्य बहुभाषिकसंस्करणं लिखितुं आवश्यकता नास्ति, अतः विकासकस्य वेतनस्य समयस्य च रक्षणं भवति
भविष्यस्य दृष्टिकोणः : १.
विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या बहुभाषाजननप्रौद्योगिक्याः प्रयोगः अधिकाधिकं व्यापकः भविष्यति, अधिकक्षेत्रेषु नूतनाः सम्भावनाः आनयिष्यन्ति। एतत् उपयोक्तृभ्यः अधिकसुलभं अनुभवं प्रदास्यति तथा च भाषापारसामग्रीविकासं परिपालनं च सरलं सुलभं च करिष्यति।