मलेशियादेशे कुलनाकाबन्दीयाम् अन्तर्गतं भाषासञ्चारस्य प्रौद्योगिकीपरिवर्तनं नवीनप्रवृत्तयः च

2024-06-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तालाबन्दीकाले अन्तर्जालसञ्चारः महत्त्वपूर्णः अभवत् । जनाः कार्याय, अध्ययनाय, सामाजिकसम्बन्धाय च अन्तर्जालस्य उपरि अधिकं अवलम्बन्ते । भाषासञ्चारः प्रमुखकडिरूपेण नूतनानां आव्हानानां अवसरानां च सम्मुखीभवति। पारम्परिकः कृत्रिमभाषानुवादः अस्मिन् विशेषे परिस्थितौ कालेन, स्थानेन, मानवसंसाधनेन च सीमितः अस्ति । अस्मिन् समये यन्त्रानुवादादिक उदयमानाः प्रौद्योगिकयः महत्त्वपूर्णां भूमिकां कर्तुं आरब्धाः ।

यन्त्रानुवादे उन्नत-एल्गोरिदम्, बृहत्-दत्तांशस्य च उपयोगः भवति, येन एकां भाषां शीघ्रं अन्यस्मिन् भाषायां परिवर्तयितुं शक्यते । एतेन महामारीकाले सूचनासञ्चारः, चिकित्सासंसाधनसमन्वयः च इत्यादिषु आपत्कालीनस्थितौ कार्यक्षमतां सुविधा च दृश्यते । एतत् भाषाबाधां भङ्गयति तथा च भिन्नभाषापृष्ठभूमियुक्तानां जनानां महत्त्वपूर्णसूचनाः अधिकसमये प्राप्तुं शक्नुवन्ति ।

तथापि यन्त्रानुवादः सिद्धः नास्ति । यदा एतत् केषाञ्चन जटिलभाषासंरचनानां, सांस्कृतिकार्थानां, व्यावसायिकपदानां च विषये भवति तदा अशुद्धाः अनुचिताः वा अनुवादाः भवितुम् अर्हन्ति । यथा, चिकित्साक्षेत्रे सम्यक् निदानार्थं चिकित्सायाश्च समीचीनः शब्दानुवादः महत्त्वपूर्णः भवति, यन्त्रानुवादे दोषाणां गम्भीराः परिणामाः भवितुम् अर्हन्ति

कतिपयसीमानां अभावेऽपि यन्त्रानुवादस्य विकासप्रवृत्तिः अद्यापि अनिवारणीया अस्ति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा तस्य अनुवादस्य गुणवत्ता, सटीकता च क्रमेण सुधरति । भविष्ये वयं मानवसञ्चारस्य सहकार्यस्य च उत्तमसेवायै अधिकबुद्धिमान्, सटीकं, मानवीयं च यन्त्रानुवादप्रणालीनां उद्भवस्य प्रतीक्षां कर्तुं शक्नुमः।

तत्सह मानवानुवादस्य महत्त्वं वयं उपेक्षितुं न शक्नुमः । भाषायाः गहनबोधेन, सांस्कृतिकपृष्ठभूमिपरिचितेन, लचीले अनुकूलतायाः च कारणेन मानवीयअनुवादकानां उच्चमागधायुक्तानि, उच्चगुणवत्तायुक्तानि अनुवादकार्यं नियन्त्रयितुं अपूरणीयस्थानं वर्तते केषुचित् महत्त्वपूर्णेषु कूटनीतिक-अवसरेषु, साहित्यिक-कृतीनां अनुवादः, कानूनी-दस्तावेजानां संसाधनं च, मानव-अनुवादकानां भूमिका विशेषतया प्रमुखा भवति

मलेशियादेशस्य पूर्णलॉकडाउनस्य पृष्ठभूमितः वयं यन्त्रानुवादस्य सम्भावनाः दोषाः च पश्यामः। एतेन अस्मान् चिन्तयितुं अपि प्रेरयति यत् यन्त्रानुवादस्य मानवीयअनुवादस्य च लाभानाम् उत्तमसंयोजनेन अधिकदक्षः, सटीकः, गुणवत्तापूर्णः च भाषासञ्चारः कथं भवति इति। महामारीयाः समये वा भविष्ये वैश्वीकरणप्रक्रियायां वा सुचारुभाषासञ्चारः सामाजिकविकासस्य प्रगतेः च प्रवर्धने महत्त्वपूर्णः कारकः अस्ति ।