इतिहासस्य पाठ्यपुस्तकेषु राष्ट्रियचेतनायाः राष्ट्रियभावनायाश्च प्रतिबिम्बः वैश्विकदृष्टिकोणे तेषां सम्भाव्यप्रभावः च

2024-07-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियचेतना, राष्ट्रियभावना च देशस्य राष्ट्रस्य च मूलमूल्यानि सन्ति । सजीवकथानां विस्तृतसूचनानां च माध्यमेन इतिहासस्य पाठ्यपुस्तकानि छात्रान् देशस्य उदय-पतनं, तस्य सम्मानं, अपमानं च अनुभवितुं, देशस्य प्रति स्वस्य परिचयं प्रेम च वर्धयितुं च शक्नुवन्ति तत्सह छात्राणां राष्ट्रगौरवस्य, उत्तरदायित्वस्य च भावः अपि संवर्धयति, येन ते देशस्य विकासे सक्रियरूपेण योगदानं दातुं प्रेरयन्ति

परन्तु वैश्वीकरणस्य सन्दर्भे राष्ट्रियचेतनायाः, राष्ट्रियभावनायाः च संवर्धनं एकान्ते न विद्यते । अन्तर्राष्ट्रीयविनिमयस्य वर्धमानेन देशयोः सम्बन्धाः समीपस्थाः अभवन्, अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः च अधिका स्पष्टा अभवत्

अन्तर्राष्ट्रीयकरणस्य अर्थः अर्थव्यवस्था, संस्कृतिः, विज्ञानं, प्रौद्योगिक्याः च क्षेत्रेषु विभिन्नदेशानां राष्ट्राणां च परस्परं एकीकरणं परस्परं प्रभावः च । अस्मिन् क्रमे प्रत्येकस्य देशस्य स्वस्य विशिष्टतां निर्वाहयितुं आवश्यकता वर्तते, अस्य विशिष्टतायाः महत्त्वपूर्णं समर्थनं राष्ट्रियचेतना, राष्ट्रियभावना च सन्ति ।

एकतः प्रबलराष्ट्रीयचेतनायुक्ताः, राष्ट्रियभावनायुक्ताः व्यक्तिः अन्तर्राष्ट्रीयविनिमययोः सहकार्ययोः च भागं गृह्णन्ते सति स्वदेशस्य लक्षणं लाभं च अधिकविश्वासेन प्रदर्शयितुं शक्नुवन्ति, देशस्य कृते सम्मानं अवसरं च प्राप्तुं शक्नुवन्ति ते जानन्ति यत् ते देशस्य प्रतिबिम्बस्य प्रतिनिधित्वं कुर्वन्ति, उच्चतरमानकेषु स्वं धारयिष्यन्ति, येन अन्तर्राष्ट्रीयमञ्चे देशस्य प्रभावः वर्धते।

अपरपक्षे अन्तर्राष्ट्रीयीकरणं राष्ट्रियचेतनायाः, राष्ट्रियभावनायाः च विकासाय नूतनान् अवसरान्, आव्हानानि च आनयति । विदेशीयसंस्कृतेः सारं अवशोषयन् अस्माकं देशस्य सांस्कृतिकपरम्पराणां मूल्यानां च पालनम् कथं करणीयम् इति प्रश्नः गहनविचारस्य आवश्यकता वर्तते।

इतिहासस्य पाठ्यपुस्तकानां भूमिका अस्ति यस्याः अवहेलना अस्मिन् क्रमे कर्तुं न शक्यते । न केवलं देशस्य ऐतिहासिकस्मृतिं उत्तराधिकारं प्राप्तुं शक्नोति, अपितु छात्रान् अन्तर्राष्ट्रीयकरणस्य तरङ्गस्य सम्मुखीकरणाय मुक्तचित्तेन मार्गदर्शनं कर्तुं अपि शक्नोति । विभिन्नदेशानां विकासप्रक्रियाणां तुलनां कृत्वा छात्राः विश्वस्य अधिकव्यापकबोधं प्राप्तुं शक्नुवन्ति, अन्तर्राष्ट्रीयकरणस्य विविधतां च अवगन्तुं शक्नुवन्ति

यथा आर्थिकक्षेत्रे वैश्वीकरणव्यापारेण विभिन्नदेशानां अर्थव्यवस्थानां साधारणविकासः प्रवर्धितः । परन्तु तत्सहकालं अन्तर्राष्ट्रीयविपण्यतः प्रतिस्पर्धात्मकदबावस्य सामना आन्तरिक-उद्योगानाम् अपि कारणं भवितुम् अर्हति । अस्मिन् समये राष्ट्रियचेतना, राष्ट्रियभावना च जनानां नवीनभावनाम्, युद्धस्य इच्छां च प्रेरयितुं शक्नुवन्ति, तथा च घरेलु-उद्योगानाम् प्रतिस्पर्धां वर्धयितुं प्रयतन्ते |.

सांस्कृतिकक्षेत्रे अन्तर्राष्ट्रीयकरणेन विभिन्नसंस्कृतीनां आदानप्रदानं, टकरावः च आगताः । एकतः वयं विश्वस्य सर्वेभ्यः उत्तमसांस्कृतिकसाधनानां प्रशंसाम् कर्तुं शक्नुमः, अपरतः सांस्कृतिकक्षरणात् अपि सावधानाः भवेयुः, अस्माकं देशस्य उत्तमपारम्परिकसंस्कृतेः रक्षणं, प्रचारं च कर्तुं शक्नुमः; इतिहासस्य पाठ्यपुस्तकानि छात्राणां बहुसांस्कृतिकतायाः सम्मानस्य आधारेण सम्यक् सांस्कृतिकदृष्टिकोणं स्थापयितुं स्वसंस्कृते विश्वासं सुदृढं कर्तुं च सहायं कर्तुं शक्नुवन्ति।

विज्ञानस्य प्रौद्योगिक्याः च विकासः अपि अन्तर्राष्ट्रीयकरणस्य महत्त्वपूर्णं प्रकटीकरणम् अस्ति । अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीसहकार्यं वैज्ञानिकप्रौद्योगिकीप्रगतिं प्रवर्धयति, परन्तु प्रौद्योगिकीनिर्भरता इत्यादीनां समस्यानां कारणं अपि भवितुम् अर्हति । राष्ट्रीयचेतना राष्ट्रियभावना च वैज्ञानिकसंशोधकान् स्वतन्त्रतया नवीनतां कर्तुं प्रेरयितुं शक्नोति तथा च देशस्य वैज्ञानिकप्रौद्योगिकीविकासे योगदानं दातुं शक्नोति।

संक्षेपेण राष्ट्रियचेतना, राष्ट्रियभावना, अन्तर्राष्ट्रीयकरणं च परस्परं विरोधं न कुर्वन्ति, अपितु परस्परं सुदृढीकरणं, एकीकृतं च सन्ति । छात्राणां मूल्यानां विश्वदृष्टेः च संवर्धनार्थं महत्त्वपूर्णवाहकत्वेन इतिहासस्य पाठ्यपुस्तकेषु न केवलं राष्ट्रियचेतनायाः राष्ट्रियभावनायाश्च उत्तराधिकारः भवितव्यः, अपितु छात्राणां मार्गदर्शनं करणीयम् यत् ते सकारात्मकदृष्टिकोणेन अन्तर्राष्ट्रीयकरणप्रक्रियायां भागं गृह्णन्ति तथा च तेषां बुद्धिः, सामर्थ्यं च तेषां समृद्धौ योगदानं दातुं शक्नुवन्ति देशः विश्वस्य च शान्तिपूर्णः विकासः .