चीन-अमेरिका-कृत्रिमबुद्धिप्रतियोगिता तथा सीमितचिप-आपूर्ति-अन्तर्गतं वैश्विक-परिदृश्ये परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कृत्रिमबुद्धेः विकासः वैश्विक-आर्थिक-वृद्धेः नूतनं इञ्जिनं जातम् । प्रौद्योगिक्याः नवीनतायाश्च लाभात् अमेरिकादेशः कृत्रिमबुद्धेः क्षेत्रे सर्वदा अग्रणीः अस्ति । परन्तु चीनदेशस्य कृत्रिमबुद्धिक्षेत्रे द्रुतगतिना उदयः अन्तिमेषु वर्षेषु विलक्षणः अस्ति । सीमितचिप्-आपूर्तिः इत्यादीनां बहूनां आव्हानानां सामनां कृत्वा चीनदेशः अनुसंधानविकासे निवेशं वर्धयित्वा प्रतिभानां संवर्धनं कृत्वा सफलतां निरन्तरं कुर्वन् अस्ति ।
तकनीकीदृष्ट्या चिप्स् इति कृत्रिमबुद्धेः विकासाय प्रमुखं हार्डवेयरं भवति । चिप्स्-इत्यस्य सीमित-आपूर्तिः चीन-देशस्य कृत्रिम-बुद्धि-उद्योगे निःसंदेहं केचन बाधकाः आनयत् । परन्तु चीनीयकम्पनयः स्वतन्त्रसंशोधनविकासस्य नवीनतायाः च सक्रियरूपेण अन्वेषणं कुर्वन्ति, बाह्यचिप्-आपूर्तिषु स्वस्य निर्भरतां न्यूनीकर्तुं च प्रयतन्ते यथा, केचन कम्पनयः चिप्-डिजाइन-निर्माण-प्रक्रियासु निरन्तरं सफलतां प्राप्नुवन्ति, येन कृत्रिम-बुद्धि-अनुप्रयोगानाम् अधिकं समर्थनं प्राप्यते
प्रतिभानां दृष्ट्या चीनदेशः कृत्रिमबुद्धेः क्षेत्रे प्रतिभासंवर्धनस्य महत्त्वं ददाति । प्रमुखविश्वविद्यालयेषु सम्बन्धितप्रमुखविषयाणां स्थापना कृता, उच्चगुणवत्तायुक्तप्रतिभानां बहूनां प्रशिक्षणं च कृतम् अस्ति । तस्मिन् एव काले विदेशीयप्रतिभाः चीनदेशं प्रत्यागत्य व्यापारं आरभ्य कार्यं कर्तुं आकर्षयितुं चीनस्य कृत्रिमबुद्धेः विकासे अपि नूतनजीवनशक्तिः प्रविष्टा अस्ति।
चीनस्य कृत्रिमबुद्धिः कठिनसमये अग्रे गन्तुं शक्नोति इति नीतिसमर्थनम् अपि महत्त्वपूर्णं कारकम् अस्ति । कृत्रिमबुद्धिसंशोधनविकासयोः निवेशं वर्धयितुं, उद्यमानाम् करप्रोत्साहनं अनुदानं च प्रदातुं, उत्तमं विकासवातावरणं च निर्मातुं सर्वकारेण प्रोत्साहननीतीनां श्रृङ्खला प्रवर्तिता अस्ति
चीनदेशे कृत्रिमबुद्धेः विकासेन न केवलं आन्तरिकरूपेण महत् आर्थिकलाभः प्राप्तः, अपितु वैश्विकस्तरस्य अपि महत्त्वपूर्णः प्रभावः अभवत् एकतः चीनस्य प्रौद्योगिकीप्रगतेः कारणात् वैश्विककृत्रिमबुद्धिप्रौद्योगिक्याः विकासः प्रवर्धितः अस्ति तथा च अन्येभ्यः देशेभ्यः शिक्षितुं सहकार्यं कर्तुं च अवसराः प्राप्ताः अपरपक्षे चीनस्य विपण्यमागधा वैश्विककृत्रिमबुद्धिकम्पनीनां कृते अपि विस्तृतविकासस्थानं प्रदाति ।
परन्तु अमेरिकादेशेन सह कृत्रिमबुद्धेः अन्तरं संकुचितं कर्तुं चीनदेशः अपि काश्चन समस्याः, आव्हानानि च सम्मुखीकुर्वन्ति । यथा मूलभूतसंशोधनस्य दृष्ट्या अमेरिकादेशस्य तुलने अद्यापि किञ्चित् अन्तरं वर्तते । तदतिरिक्तं दत्तांशगोपनीयता, सुरक्षा इत्यादीनां विषयाणां अपि तत्कालं समाधानं करणीयम् ।
समग्रतया सीमितचिप्-आपूर्तिः अस्ति चेदपि चीनस्य कृत्रिमबुद्धेः क्षेत्रे अदम्यप्रयत्नाः उपलब्धयः च उत्साहवर्धकाः सन्ति । भविष्ये कृत्रिमबुद्धेः क्षेत्रे चीन-अमेरिका-देशयोः मध्ये स्पर्धा निरन्तरं भविष्यति, तस्य परिणामेण वैश्विकप्रौद्योगिकी-दृश्यम् अपि परिवर्तते