"शङ्घाई एआइ शिखरसम्मेलनात् अन्तर्राष्ट्रीयकरणस्य तरङ्गे साइबरसुरक्षां विकासं च दृष्ट्वा"।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयवातावरणे संजालसुरक्षायाः महत्त्वं वर्धमानं भवति । वैश्विक अर्थव्यवस्थायाः एकीकरणेन सूचनानां, आँकडानां च सीमापारं प्रवाहः अधिकाधिकं प्रचलति, साइबर-आक्रमणानां खतरा भूगोले एव सीमितः नास्ति विभिन्नदेशेषु उद्यमाः, संस्थाः च विश्वस्य सुरक्षाचुनौत्यस्य सामनां कुर्वन्ति । यथा, बहुराष्ट्रीय-उद्यमानां व्यापार-व्यवस्थासु विभिन्न-देशेभ्यः हैकर्-इत्यनेन आक्रमणं कर्तुं शक्यते, अन्तर्राष्ट्रीय-वित्तीय-व्यवहारेषु आँकडा-सुरक्षायाः अधिक-कठोरताया: आवश्यकता वर्तते

कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः अपि अन्तर्राष्ट्रीयसहकार्यात् आदानप्रदानात् च अविभाज्यः अस्ति । कृत्रिमबुद्धेः क्षेत्रे अनुसन्धानं कर्तुं विभिन्नेषु देशेषु भिन्नाः केन्द्रीकरणं, लाभाः च भिन्नाः सन्ति । अमेरिकादेशः मूलभूतसंशोधनस्य एल्गोरिदम्-नवाचारस्य च अग्रणी अस्ति, चीनदेशः अनुप्रयोगपरिदृश्येषु, आँकडासंसाधनेषु च अद्वितीयलाभाः सन्ति, यूरोपदेशः नैतिकतायाः कानूनीमान्यतानां च विषये गहनविमर्शं करोति अन्तर्राष्ट्रीयसहकार्यस्य माध्यमेन कृत्रिमबुद्धिप्रौद्योगिक्याः द्रुतविकासं प्रवर्धयितुं सर्वेषां पक्षानां श्रेष्ठसंसाधनानाम् एकीकरणं कर्तुं शक्यते।

शङ्घाई-एआइ-शिखरसम्मेलनस्य आयोजनेन अन्तर्राष्ट्रीय-तकनीकी-आदान-प्रदानस्य महत्त्वपूर्णं मञ्चं प्राप्यते । नवीनतमं शोधपरिणामान् व्यावहारिकानुभवं च साझां कर्तुं विश्वस्य सर्वेभ्यः विशेषज्ञाः, विद्वांसः, व्यापारप्रतिनिधिः च एकत्रिताः आसन्। शिखरसम्मेलने वयं साइबरसुरक्षायाः कृत्रिमबुद्धेः च क्षेत्रेषु विभिन्नदेशेभ्यः अत्याधुनिकप्रौद्योगिकीः समाधानं च द्रष्टुं शक्नुमः। यथा, केचन कम्पनयः कृत्रिमबुद्ध्याधारितानि नूतनानि जालसुरक्षारक्षाप्रणालीनि प्रदर्शितवन्तः, ये विविधधमकीनां पहिचानं कर्तुं प्रतिक्रियां च शीघ्रतरं सटीकतया च कर्तुं शक्नुवन्ति

अन्तर्राष्ट्रीयसहकार्यं न केवलं प्रौद्योगिकीप्रगतिं प्रवर्धयति, अपितु आर्थिकविकासाय नूतनान् अवसरान् अपि आनयति । शङ्घाई पुतुओ-मण्डलस्य कृते एतादृशं शिखरसम्मेलनं अन्तर्राष्ट्रीयनिवेशं उच्चस्तरीयप्रतिभां च आकर्षयितुं क्षेत्रीय औद्योगिक उन्नयनं च प्रवर्धयितुं साहाय्यं करिष्यति। तत्सह अन्तर्राष्ट्रीय उन्नतप्रौद्योगिकीभिः अवधारणाभिः सह एकीकरणद्वारा स्थानीय उद्यमानाम् प्रतिस्पर्धां वर्धयितुं क्षेत्रीय-अर्थव्यवस्थायाः समृद्धिं विकासं च प्रवर्तयितुं शक्यते

परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया सुचारुरूपेण न गच्छति, अनेकेषां आव्हानानां सम्मुखीभवति च । भाषासंस्कृतौ भेदेन संचारबाधाः उत्पद्यन्ते, देशान्तरेषु कानूनविनियमनीतीनां भेदः अपि सहकार्यस्य सुचारुप्रगतिं प्रभावितं कर्तुं शक्नोति तदतिरिक्तं प्रौद्योगिकीहस्तांतरणं, बौद्धिकसम्पत्त्याः संरक्षणं च इत्यादीनां विषयाणां सम्यक् समाधानस्य आवश्यकता वर्तते ।

अन्तर्राष्ट्रीयविकासप्रवृत्तेः अनुकूलतां प्राप्तुं अस्माभिः प्रतिभाप्रशिक्षणं सुदृढं कर्तव्यम्। अन्तर्राष्ट्रीयदृष्टिः पारसांस्कृतिकसञ्चारक्षमता च व्यावसायिकानां संवर्धनेन अन्तर्राष्ट्रीयसहकार्यं उत्तमरीत्या प्रवर्धयितुं शक्यते। तत्सह, सर्वकारेण उद्यमैः च अनुसन्धानविकासयोः निवेशः वर्धयितुं, स्वतन्त्रनवीनीकरणक्षमतासु सुधारः, अन्तर्राष्ट्रीयप्रतियोगितायां अनुकूलस्थानं च स्थापयितव्यम्

संक्षेपेण, पुतुओ-मण्डले १२ तमे अन्तर्जालसुरक्षासम्मेलनस्य (ISC.AI 2024) शङ्घाई-ए.आइ. आव्हानानां सक्रियरूपेण प्रतिक्रियां दत्त्वा सहकार्यं नवीनतां च सुदृढं कृत्वा एव वयं अन्तर्राष्ट्रीयकरणस्य तरङ्गे उत्तमविकासं प्राप्तुं शक्नुमः।