"ब्रिटेन्देशे हिंसकरात्रयः भाषाविनिमयः च अन्तर्गुप्तः" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं भाषा जनानां कृते स्वमतं, आह्वानं च प्रकटयितुं साधनम् अस्ति । अस्मिन् हिंसकघटने आन्दोलनकारिणां व्यवहारः निःसंदेहं व्यञ्जनस्य चरमरूपम् आसीत् । ते वस्तुनि क्षिप्य, खिडकयः भग्नाः, पुलिस-आक्रमणं च कृत्वा स्वस्य असन्तुष्टिं, क्रोधं च बोधयितुं प्रयतन्ते स्म । परन्तु यदि घटनायाः पूर्वं प्रभावी भाषासञ्चारमार्गः अस्ति, येन सर्वेषां पक्षानां मतं, आग्रहं च पूर्णतया व्यक्तं भवति, अवगन्तुं च शक्यते, तर्हि एतादृशाः विग्रहाः हिंसा च परिहर्तुं शक्यन्ते
द्वितीयं भाषाभेदाः बाधाः च विग्रहानां तीव्रताम् अपि तीव्रं कर्तुं शक्नुवन्ति । बहुजातीयबहुभाषिकसामाजिकवातावरणे यदि भिन्नसमूहानां मध्ये प्रभावी भाषासञ्चारः न भवितुं शक्नोति तर्हि दुर्बोधाः पूर्वाग्रहाः च सहजतया भवितुं शक्नुवन्ति। यूके-देशे आप्रवासः सर्वदा संवेदनशीलः विषयः अस्ति । आप्रवासिनः आतिथ्यं कुर्वतां होटेलेषु आक्रमणानां कारणं स्थानीयनिवासिनां आप्रवासकानां च मध्ये पर्याप्तभाषासञ्चारस्य अभावः भवितुम् अर्हति, यस्य परिणामेण परस्परं अवगमनं अविश्वासं च भवति
अपि च, मीडिया-समाचारस्य दृष्ट्या घटनानां प्रसाराय जनसमझौ च समीचीनं स्पष्टं च भाषावर्णनं महत्त्वपूर्णम् अस्ति । यदि मीडिया प्रतिवेदनेषु अस्पष्टं, अशुद्धं, पक्षपातपूर्णं वा भाषां प्रयुङ्क्ते तर्हि जनसमूहं भ्रमितुं शक्नोति, सामाजिकविभाजनं विरोधं च अधिकं वर्धयितुं शक्नोति।
तदतिरिक्तं भाषाशिक्षायाः माध्यमेन सामाजिकसौहार्दं स्थिरतां च कथं प्रवर्धयितुं शक्यते इति अपि अस्माभिः चिन्तनीयम्। विद्यालयेषु सामाजिकशिक्षासु च बहुभाषिकशिक्षायाः सुदृढीकरणेन जनानां भाषाकौशलस्य पारसांस्कृतिकसञ्चारकौशलस्य च उन्नयनेन विभिन्नसमूहानां मध्ये परस्परसमझं सहिष्णुतां च वर्धयितुं भाषाबाधानां कारणेन उत्पद्यमानानां द्वन्द्वानां विरोधाभासानां च न्यूनीकरणे सहायता भविष्यति।
संक्षेपेण यद्यपि यूके-देशे एषा हिंसकघटना बहुभाषिक-स्विचिंग्-सम्बद्धा प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि गहनतरस्तरस्य भाषासञ्चारस्य अभावः, बाधाः च अस्मिन् निश्चितां भूमिकां निर्वहन्ति स्यात् भाषाशिक्षां सुदृढां कृत्वा प्रभावीसञ्चारतन्त्राणि स्थापयित्वा वयं समानसामाजिकसमस्यानां निवारणं समाधानं च अधिकतया सामञ्जस्यपूर्णं समावेशी च सामाजिकवातावरणं निर्मातुं समर्थाः भवेम।