प्राथमिक माध्यमिकविद्यालयेषु MOOCs इत्यस्य दुविधा शिक्षायाः भविष्यं च : प्रौद्योगिकी स्थितिं भङ्गयितुं कथं साहाय्यं कर्तुं शक्नोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षायाः व्यक्तिगत आवश्यकताः अधिकाधिकं प्रमुखाः भवन्ति, येन अस्माभिः अधिकप्रभाविणः शिक्षापद्धतयः साधनानि च अन्वेष्टव्याः। अस्मिन् सन्दर्भे कृत्रिमबुद्धिः इत्यादीनां प्रौद्योगिकीनां भूमिका अतीव प्रतीक्षिता अस्ति ।

वस्तुतः शिक्षायां प्रौद्योगिक्याः प्रयोगः किमपि नवीनं नास्ति । यथा, ऑनलाइन-शिक्षण-मञ्चानां निरन्तरं उद्भवः छात्राणां कृते समृद्धतर-शिक्षण-सम्पदां प्रदाति । परन्तु एतेषु मञ्चेषु बहुभाषिक-आवश्यकतानां पूर्तये अद्यापि दोषाः सन्ति । HTML पृष्ठानि उदाहरणरूपेण गृहीत्वा बहुभाषाजननं प्राप्तुं विशिष्टप्रौद्योगिकीनां, कोडिंग् पद्धतीनां च उपयोगः आवश्यकः । यथा ` इति प्रयोगः` वर्णसमूहसङ्गतिं सुनिश्चित्य, ` मार्गेण` विशेषता पृष्ठस्य भाषां निर्दिशति ।

प्राथमिक-माध्यमिकविद्यालयेषु एमओओसी-सङ्घस्य सम्मुखीभूतानां समस्यानां विषये पुनः आगत्य, एकं प्रमुखं भिन्न-प्रदेशेभ्यः भाषा-पृष्ठभूमिभ्यः च छात्राणां आवश्यकतां पूर्तयितुं तेषां असमर्थता अस्ति यदि वयं HTML सञ्चिकानां बहुभाषिकजननस्य तान्त्रिकविचारात् शिक्षितुं शक्नुमः तर्हि MOOCs इत्यस्य उन्नयनार्थं नूतना दिशां प्रदातुं शक्नोति ।

तदतिरिक्तं शिक्षायां प्रौद्योगिक्याः उपयोगे अपि शिक्षायाः स्वरूपं लक्ष्यं च विचारयितुं आवश्यकता वर्तते। छात्राणां व्यापकगुणवत्तायाः संवर्धनस्य उपेक्षां कुर्वन्तः वयं केवलं औपचारिकनवाचारस्य अनुसरणं कर्तुं न शक्नुमः। प्रौद्योगिकी सहायकं साधनं भवेत्, न तु प्रबलं बलम्।

शिक्षायाः प्रौद्योगिक्याः च एकीकरणस्य अन्वेषणकाले अस्माभिः सम्भाव्यसमस्यानां विषये अपि ध्यानं दातव्यं यत् उत्पद्येत। यथा - प्रौद्योगिक्याः कारणात् शैक्षिकसम्पदां असमानवितरणं भवितुम् अर्हति । केचन जिल्हाः वा विद्यालयाः आर्थिक-तकनीकी-समर्थनस्य अभावात् प्रौद्योगिक्याः आनयितस्य लाभस्य पूर्णतया आनन्दं प्राप्तुं असमर्थाः सन्ति । एतदर्थं सर्वकारेण समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा निवेशं वर्धयितुं निष्पक्षतां सुनिश्चित्य कार्यं कर्तव्यम्।

शिक्षकाणां कृते प्रौद्योगिक्याः विकासः अपि नूतनाः आव्हानाः अवसराः च आनयति। शिक्षकाणां स्वस्य तान्त्रिकक्षमतासु निरन्तरं सुधारः करणीयः, शिक्षणप्रक्रियायां प्रौद्योगिक्याः उत्तमरीत्या समावेशः करणीयः। तत्सह, विक्षेपः, अतिनिर्भरता इत्यादीनां समस्यानां विषये अपि ध्यानं दातव्यं यत् छात्राणां कृते प्रौद्योगिक्याः उपयोगेन शिक्षणार्थं भवितुं शक्नोति।

संक्षेपेण, शिक्षायां परिवर्तनस्य सामना कुर्वन् अस्माभिः सकारात्मकदृष्टिकोणेन प्रौद्योगिक्याः आलिंगनं करणीयम्, तस्य लाभस्य च पूर्णं क्रीडां दातव्यम्, तत्सह, सम्भाव्यजोखिमानां विषये सजगः भवितुम् अर्हति, तदर्थं च उत्तमं, निष्पक्षं, अधिकं व्यक्तिगतं च शैक्षिकं वातावरणं निर्मातव्यम् | छात्राः।