कृत्रिमबुद्धेः उल्लासस्य अन्तर्गतं कर्मचारीकार्यदुविधाः नूतनाः च आव्हानाः च

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कर्मचारिणां कार्यभारस्य पर्याप्तवृद्ध्या कार्यजीवनसन्तुलनं बाधितं जातम्। दीर्घघण्टानां उच्चतीव्रकार्यस्य कारणेन ते शारीरिकरूपेण मानसिकरूपेण च क्लान्ताः भवन्ति, मानसिकस्वास्थ्यं च दुर्बलं भवति । एषा स्थितिः कर्मचारिणां कार्यदक्षतां नवीनताक्षमतां च गम्भीररूपेण प्रभावितवती अस्ति।

एषा स्थितिः उद्यमस्य विकासाय लाभप्रदः नास्ति । कर्मचारिणां अतिकार्यस्य कारणेन कार्यदोषेषु वृद्धिः भवितुम् अर्हति, येन उत्पादानाम् अथवा सेवानां गुणवत्ता प्रभाविता भवति, तस्मात् कम्पनीयाः प्रतिष्ठा, विपण्यप्रतिस्पर्धा च प्रभाविता भवति

तत्सह, अधिकस्थूलदृष्ट्या, एतत् वर्तमानसमाजस्य प्रौद्योगिकीप्रगतेः अनुसरणप्रक्रियायां मानवसंसाधनप्रबन्धनस्य कार्यवातावरणअनुकूलनस्य च उपेक्षां अपि प्रतिबिम्बयति। यदा वयं कृत्रिमबुद्धेः प्रबलतया विकासं कुर्मः तदा किं मानवीयकारकेषु अधिकं ध्यानं दातव्यं यत् प्रौद्योगिकीप्रगतिः जनानां कृते भारः न भविष्यति, अपितु साहाय्यं करिष्यति?

अस्य विषयस्य चर्चायां एतत् न कठिनं यत् यद्यपि उपरिष्टात् कृत्रिमबुद्धिः एव कार्यभारस्य परिवर्तनं कृतवती तथापि वस्तुतः अस्मिन् प्रबन्धनसंकल्पना, कार्यप्रक्रिया, करियरविकासनियोजनम् इत्यादयः बहवः कारकाः समाविष्टाः सन्ति

व्यापारप्रबन्धकानां कृते कार्यवितरणस्य कार्यव्यवस्थायाः च तर्कसंगततायाः पुनः परीक्षणं करणीयम् । किं प्रौद्योगिक्याः अतिनिर्भरता, वास्तविकमानवक्षमतायाः उपेक्षा च अस्ति? प्रक्रियाणां अनुकूलनं कृत्वा कार्यक्षमतां सुधारयित्वा कर्मचारिणां भारं न्यूनीकर्तुं शक्यते वा?

स्वयं कर्मचारिणां दृष्ट्या अपि तेषां मानसिकतायाः सक्रियरूपेण समायोजनं करणीयम्, नूतनकार्यवातावरणस्य आवश्यकतानां च अनुकूलतायै स्वक्षमतासु गुणेषु च सुधारः करणीयः। तत्सह अस्माभिः कार्यस्य जीवनस्य च युक्तिपूर्वकं व्यवस्थापनं कर्तुं शिक्षितव्यं, स्वस्य शारीरिक-मानसिक-स्वास्थ्यस्य विषये च ध्यानं दातव्यम्।

संक्षेपेण, कृत्रिमबुद्धेः उल्लासस्य कर्मचारिणां कार्यभारसमस्या एकान्ते नास्ति, प्रौद्योगिक्याः मानवसंसाधनस्य च सामञ्जस्यपूर्णविकासं प्राप्तुं बहुपक्षेभ्यः तस्य व्यापकरूपेण विचारः समाधानं च करणीयम्।